Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
अनुयोगवन्द्रिका टीका सूत्र १२८ नैगमध्यवहारनयसंमतभङ्गसमुत्कीर्तननि. ५४९
छाया-अथ का सा नैगमव्यवहारयो भङ्गसमुत्कीर्तनता ? नैगमव्यवहारयो भङ्गसमुत्कीर्तनता-अस्ति आनुपूर्वी, अस्ति अनानुपूर्वी, अस्ति अवक्तव्यकम् । एवं सप्तसप्ततिसूत्रोक्तद्रव्यानुपूर्वीगमेन कालानुपूर्व्यामपि त एव पइविंशतिर्भङ्गा मणितव्या यावत् सैषा नैगमव्यवहारयोमङ्गसमुत्कीर्तनता । एतस्याः खलु भङ्ग
"से किं तं गमववहाराणं" इत्यादि। ... शब्दार्थः-(से किं तं गमववहाराणं भंगसमुकित्तणया?) हे भदन्त ! नैगमव्यवहारनयसंमत वह भंगसमुत्कीर्तनता क्या है ?
उत्तरः-(णेगमववहाराणं भंगसमुकित्तणया) नैगमव्यवहारनयसंमत भंगसमुत्कीर्तनता इस प्रकार से है-(अस्थि आणुपुठवी, अस्थि अणाणुपुत्वी अस्थि अवत्तव्यगं) आनुपूर्वी है, अनानुपूर्वी है, अवक्तव्यक है (एवं दवाणुपुत्रीगमेणं कालाणुपुवीए वि ते चेव छन्वीसं भंगा भाणियव्या) इस प्रकार द्रव्यानुपूर्वी में कथित भंगसमुत्कीर्तनता के अनुरूप इस कालापूर्वी में भी वे ही २६ भंग बना लेना चाहिये।
और-इस पाठ को “से तं गमववहाराणं भंगसमुक्त्तिणया" इस पाठ तक समाप्त हुआ जानना चाहिये । (एयाए णं गमववहाराणं भंगसमुकित्तणयाए किं पओयणं ?) नैगमव्यवहारनयसंमत इस भंगसमुत्कीर्तनता का क्या प्रयोजन है ?
" से किं तं गमववहाराणं " त्या:
हाथ-(से किं तं णेगमववहाराणं भंगसमुकित्तणया ? ) है सावन् ! નગમવ્યવહાર નયસંમત તે ભંગસમુત્કીર્તનતાનું સ્વરૂપ કેવું છે?
उत्तर-(णेगमववहाराणं भंगसमुक्त्तिणया ) नैगमव्यवहार नयभत ભંગસમુકીર્તનતાનું સ્વરૂપ આ પ્રકારનું છે
( अस्थि आणुपुष्वी, अस्थि अणाणुपुव्वी, अस्थि अवत्तव्यगं) भानुपूवी छ, मनानुपूका छ भने मत०५४ छ, (एवं दव्वाणुपुव्वीगमेण कालाणुव्वीए विते चेत्र छन्वीसं भंगा भाणियवा) मा परे द्रव्यानुपूवी ना ५२मां
જેવાં ૨૬ ભંગ (ભાંગા) કહેવામાં આવ્યા છે, એવાં જ ૨૬ ભાંગાઓ सामानुपूवाना विषयमा ५६ वा २४. “से तं गमववहाराणं भंगममुक्त्तिणया" मा सूत्रपा8 ५-तनु समस्त ४यन मी ५५५ ४२७ नये.
प्रश्न-(एयाएणं णेगमववहाराणं भंगसमुक्त्तिणयाए किं पओयण) नामવ્યવહાર નયસંમત આ ભંગસમુકતનતાનું શું પ્રયોજન છે?
For Private and Personal Use Only