Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
REE
५२२
भनुयोगदारसूर्य मध्यमपर्यायः। तत्र च क्षेत्रप्रभावात् मायो मध्यमपरिणामवन्त्येव द्रव्याणि संजायन्ते, अतस्तद्योगात् तिर्यक्-मध्यमो लोकस्तिर्यग्लोकः । यद्वाऽस्य लोकस्य ऊर्वाधोभागापेक्षया तिर्यग्लोक एव विशालतया प्रधानम् । प्राधान्येन व्यपदेशा भवन्ति। इति न्यायमनुसृत्यायं लोकोऽपि 'तिर्यग्लोकः' इत्युच्यते । उक्तंच
" मज्झणुभावं खेत्तं जं तं तिरियंति क्यणपज्जवओ।
भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति ॥" छाया-मध्यानुभावं क्षेत्रं यत् तत्तियगिति वचनपर्यवात् ।।
भण्यते तिर्यग् विशालमतो वा स तिर्यग्लोक इति ।।इति । अत्र जघन्यपरिणामि द्रव्ययोगात् जघन्यतया चतुर्दशगुणस्थानकेषु मिथ्यादृष्टेरिव आदावेव अधोलोकस्योपन्यासः। ततो मध्यमपरिणामि द्रव्ययोगान्मध्यमत्वेन शब्द यहां मध्यम पर्याय का वाचक है। इस मध्यलोक में क्षेत्र के प्रभाव से प्रायः मध्य परिणामवाले ही द्रव्य होते हैं । इसलिये इन मध्यम परिणामवाले द्रव्यों के संयोग से तिर्यग्-मध्यम-जो लोक है उसका नाम तिर्यगू लोक है। अथवा-इस लोक में अपने ऊर्ध्व और अधो भाग की अपेक्षा से तिर्यक् लोक ही विशाल है इसलिये विशालता की अपेक्षा वही प्रधान है । और ऐसा न्योय है कि जो प्रधान होता है उसी के अनुसार व्यपदेश-नाम चलता है। इसलिये इस लोक को तिर्यग लोक इस नाम से कह दिया गया है। उक्तं च करके यही बात "माणुभावं इत्यादि गाथा द्वारा स्पष्ट किया गया है। यहां जो सूत्र में सर्वप्रथम अधोलोक का उपन्यास किया गया है सो उसका कारण यह है कि वहांपर प्रायः जघन्य परिणाम वाले द्रव्यों का हो संबंध रहा करता है। इसलिये મધ્યમપર્યાયનું વાચક છે આ મલેકમાં ક્ષેત્રના પ્રભાવથી સામાન્ય રીતે મધ્યમ પરિણામવાળાં દ્રવ્ય જ હોય છે. આ મધ્યમ પરિણામવાળા દ્રવ્યોથી યુક્ત હોવાને કારણે તિર્યગ્ર-મધ્યમ જે લેક છે તેનું નામ તિય લેક પડયું છે. અથવા આ લેકના ઉર્વ અને અભાગ કરતાં તિક જ વધારે વિશાળ છે તે કારણે તિયકને જ મુખ્ય ગણી શકાય એ નિયમ છે કે જે પ્રધાન હેય તેને નામે જ વ્યવહાર ચાલે છે. તેથી આ લેકને “તિર્યYats" मा प्रा२नु नाम मापामा मायले. सूत्रसर " मज्मणु भावं" ઇત્યાદિ ગાથા દ્વારા એજ વાત વ્યક્ત કરી છે.
અહીં સૂત્રકારે સૌથી પહેલાં અલકનું કથન કર્યું છે, કારણ કે અલોકમાં સામાન્યતઃ જઘન્ય પરિણામવાળાં કૂબેને જ સદૂભાવ રહે છે.
For Private and Personal Use Only