Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri yanmandir
५०२
अनुयोगद्वारसूत्रे टीका-'णेगमश्वहाराणं' इत्यादि
नैगमव्यवहारसम्मतानि आनुपूर्वीद्रव्याणि कतरस्मिन् भावे भवन्ति ? इति शिष्य प्रश्नः। उत्तरयति-आनुपूर्वीद्रव्याणि नियमात् सादिपारिणामिके भावे भवन्ति। एवं द्वे अपि अनानुपूर्व्यवक्तव्यकद्रव्यायपि सादिपारिणामिके भावे भवन्तीति । अयं भावः-शदिप्रदेशावगाह परिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य चेति त्रयाणामपि द्रव्याणां सादिपारिणामिकत्वात् सादिपारिणामिकभाववर्तित्व बोध्यमिति ॥सू० ११७॥
अब सूत्रकार भावद्वार का कथन करते हैं"जेगमववहाणं" इत्यादि ।
शब्दार्थ-(णेगमववहाराणं आणुपुत्री दवाई) नैगम व्यवहारनय. संमत समस्त भानुपूर्ण द्रव्य- (कयरंमि भावे होज्जा) कौन से भाव में वर्तते हैं।
उत्तर- (णियमा) नैगमव्यहारनयसंमत समस्त आनुपूर्वी द्रव्य नियम से (साइपारिणामिए भावे होजा) सादि पारिणामिक भाव मेंवर्तते हैं। (एवं दोषिणवि) इसी प्रकार से अनानुपूर्वी और अब. क्तव्यक द्रव्यों के विषय में भी-जानना चाहिये । तात्पर्य इसका यह है कि व्यादि प्रदेशों में आनुपूर्वी द्रव्यों का अवगाह, परिणाम एक प्रदेश अनानुपूर्वी द्रव्यों का अवगाह परिणाम और अवक्तव्यक द्रव्यों का द्विपदेशों में अवगाह परिणाम सादि है। इसलिये-ये सब द्रव्य सादि पारिणामिक भाववर्ती- हैं । ॥ सू०११७ ।।
હવે ભારદ્વારનું કથન કરવામાં આવે છે.– " णेगमववहाराण" त्याह
शा-(णेगमववहाराणं आणुपुव्वी दवाई) नैशमध्यपहारनयस भत समरत भानुपूवी द्रव्ये (कयरंमि भावे होज्जा !) या लापमा पतमान डेय छ ? उत्तर-(णियमा साइपारिणामिए भावे होजा) नैगमव्यव२ नयस મત સમસ્ત આનુપૂર્વી દ્રવ્ય નિયમથી જ સાદિપારિણમિક ભાવવતી હોય छ. (एवं दोणि वि) मे ४थन मनानुयूवी द्रव्यो मन मतव्य। દ્રવ્યના વિષયમાં પણ સમજવું આ કથનને ભાવાર્થ નીચે પ્રમાણે છેત્રણ આદિ પ્રદેશમાં આનુપૂવી દ્રવ્યોનું અવગાહપરિણામ, એક પ્રદેશમાં અનાનુપૂવી દ્રવ્યોનું અવગાહપરિણામ અને બે પ્રદેશોમાં અવકતવ્યક દ્રવ્યોનું અવગાહપરિણામ સાદિ (આદિ સહિત) હોય છે. તેથી જ આ ત્રણે કોને સાદિપરિણામિક ભાવવતી કહ્યાં છે. સૂ૦૧૧થી
For Private and Personal Use Only