Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ક
www.kobatirth.org
मूलम् - अहवा तिप्पएसेोगाढे य एगपएसो गाढे य आणुपुवी य अणाणुपुवीय एवं तहा चैव दव्वाणुपुविगमेणं छवीसं भंगा भाणि वा जात्र से तं गमववहाराणं भंगोत्रदंसणया ॥ सू० १०७॥ छाया - अथवा त्रिपदेशात्र गाढव एकमदेशावगाढश्च आनुपूर्वी च अनानुपूर्वी च । एवं तथाचैव द्रव्यानुपूर्वीगमेन षड्विंशतिर्भङ्गा भणितव्या यावत् सेवा नैगमव्यवहारयोः भङ्गोपदर्शनता ॥सू० १०७॥
टीका - ' अहवा' इत्यादि । व्याख्या सुगमा || सू० १०७॥
66
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वार
"अहवा तिप्पएसोगाढे य" इत्यादि । शब्दार्थ - ( अहवा तिप्पएसोगाढे य एगपएसोगाढे य आणुपुण्वीय) अणाणुपुण्वीय) अथवा त्रिप्रदेशावगाढ स्कंध और एकप्रदेशावगाढ स्कंध एक आनुपूर्वी और एक अनानुपूर्वी हैं। (एवं तहाचेव दव्याणुपुविगमेणं छत्रीस भगा भाणिकत्रा जाव से तं गमववहाराणं भंगोब देसणया) इस तरह द्रयानुपूर्वी के पाठ की तरह २६, भंग समझ लेना चाहिये। इस प्रकार यह नैगम व्यवहारनयसंमत भंगोपदर्शनता है ।
सूत्रकारने यह बात पहिले द्रव्यानुपूर्वी के प्रकरण में स्पष्ट करदी है कि एकवचनान्त और बहुवचनान्त आनुपूर्वी आदि-३-३ पदों के असंयोग और संयोगपक्ष में २६, भंग किस प्रकार से बनते हैं और इन सबका वाच्यार्थ क्या २ है । उस द्रव्यानुपूर्वी के प्रकरणगत आनुपूर्वी, agar farqqaìmà” Neuf
शब्दार्थ - ( अहवा तिप्परसोगाढे य एगपएसो गाढे य आणुपुव्वी य अणाणुपुत्रीय) अथवा - त्रिप्रदेशावगाढ २४६ (आाशना त्रषु प्रदेशोभां रहे थे। સ્ક'ધ) અને એક પ્રદેશાવગાઢ સ્કંધ એક આનુપૂર્વી અને એક અનાનુપૂર્વી છે. ( एवं तहाचे दव्वाणुपुव्विगमेणं छब्बीस भंगा भाणियव्वा जाव से तं णेगमववहाराण भंगोवंसणयां) मे प्रभा द्रव्यानुपूर्वीना पाहनी प्रेम २१ ભાંગાએ સમજી લેવા જોઈએ,
આ પ્રકારનું નામમવ્યવહાર નયસંમત ભગેપદશ નતાનું સ્વરૂપ છે. સૂત્રકારે પહેલાં દ્રવ્યાનુપૂર્વીના પ્રકરણમાં એ વાત સ્પષ્ટ કરી છે કે એકવચનાન્ત અને બહુવચનાન્ત આનુપૂર્વી આદિ ત્રણ-ત્રણ પદોના અસાગ અને સંચાગ પક્ષે ૨૬ લાંગાએ કેવી રીતે બને છે, અને તેમના વાગ્યાથ શા થાય છે,
તે દ્રવ્યાનુપૂર્વીના પ્રકરણમાં બતાવેલાં માનુપૂર્વી, અનાનુપૂર્વી અને વક્તવ્યક આદિ પદ્મોના વાચ્યામાં ત્રિપ્રદેશિક આદિ સ્કંધ, એક પ્રદેશી
For Private and Personal Use Only