Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८६
अनुयोगद्वारसूत्रे
छाया - नैगमव्यवहारयोः आनुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवति ? त्रयाणामपि एकं द्रव्यं प्रतीत्य जघन्येन एकं समयम्, उत्कर्षेण असंख्येयं कालम् । नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् ॥सू० ११५ ॥
टीका- ' गमववहाराणं' इत्यादि । नैगमव्यवहारसम्मतानामानुपूर्वीद्रव्याणाम् अन्तरं कालतः कियच्चिरं भवति ? इति शिष्य प्रश्नः । उत्तरमाह - ' ति०हं पि' इत्यादि । त्रयाणाम्=आनुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणाम् एकं समयं प्रतीत्य जघन्येन एक समयमन्तरम् | उत्कर्षेण असंख्येयं कालमन्तरम् । नानाद्रव्याणि प्रतीत्य तु नास्ति अन्तरम् । प्रश्नकोटौ आनुपूर्वीद्रव्याण्याश्रित्य प्रश्नः क्रियते अब सूत्रकार अन्तरद्वार का प्रतिपादन करते हैं"गप्रववहाराणं " इत्यादि ।
शब्दार्थ - (गमववहाराणं) नैगम व्यवहारसंमत (आणुपुत्रीदव्वाणं ) आनुपूर्वी द्रव्यों का ( अंतरं) अन्तर- व्यवधान - ( कालओ) कालकी अपेक्षा (कियच्चिरं होई) कितने समय का होता है ?
उत्तर- (तिन्हं पि एगं दब्बं पडुच्च) आनुपूर्वी, अनानुपूर्वी, और अवक्तव्यक इन द्रव्यों के एक समय को आश्रित करके ( जहन्ने णं ) जघन्य से (एक्कं समयं ) एक समयका अंतर है (उक्को सेणं) उत्कृष्ट से (असंखेज्जं कालं) असंख्यातकाल का अंतर है। (नाणा दव्वाइं पहुचन) तथा नाना द्रव्यों की अपेक्षा करके (णस्थि अंतरं ) कोई अन्तर नहीं है । शंका- प्रश्न कोटि में आनुपूर्वी द्रव्यों को आश्रित करके प्रश्न किया गया
હવે સૂત્રકાર અન્તરદ્વારનું નિરૂપણ કરે છે.
41
"
ònaqagınım'” Scule
Acharya Shri Kailassagarsuri Gyanmandir
शब्दार्थ - (गमववहाराण) नैगभव्यवहार नयस भत ( आणुपुत्र्वी दवा) यानुपूर्वी द्रव्येोनुं (अन्तरं) अन्तर ( व्यवधान, यांतरे।) (कालओ कियच्चिर होई) अजनी अपेक्षा मे डेंटला समयनुं होय छे ?
उत्तर- (तिण्ड पि एग दव्वं पडुच्च) मनुपूर्वी, अनानुपूर्वी मने વક્તવ્યક આ ત્રણેના એક એક દ્રવ્યની અપેક્ષાએ વિચાર કરવામાં આવે તે ( जहन्ने एक्कं समय) छाम छुमे समयनुं भने (उक्को द्देणं असंखेज्ज' कालं) उत्तॄष्टथी असभ्यात अजनुं अ ंतर होय छे (नाणादव्बाई पडुच्च) याने द्रव्यांनी यापेक्षा विचार उरवामां यावे, तो ( णत्थि अंतर ) ફ્રાઈ અન્તર નથી.
શકા-પ્રશ્નમાં તે આનુપૂર્વી દ્રબ્યા વિષે પ્રશ્ન પૂછવામાં આળ્યે છે,
For Private and Personal Use Only