Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारा टीका-'एयाए णं' इत्यादि । व्याख्या सुगमा सा अष्ट सप्ततितम ७८ सूत्रे विलोकनीया ॥सू. १०५॥
मूलम्-से किं तं गमववहाराणं भंगोवदंसणया? णेगमववहाराणं भंगोगदंसणया तिप्पएसोगाढे आणुपुवी, एगपएसोमाढे अणाणुपुबी, दुप्पएसोगाढे अवत्तवए, तिप्पएसोगाढा आणुपुबीओ, एगपएसोगाढा अणाणुपुत्वीओ, दुप्पएसोगाढा अवत्तवयाई ।सू० १०६॥ - छाया-अथ का सा नैगमव्यवहारयोः मङ्गोपदर्शनता ? नैगमव्यवहारयोर्भङ्गोपदर्शनता-त्रिपदेशावगाढ आनुपूर्वी, एकपदेशाचगाढः अनानुपूर्वी, द्विपदेशावगाढः यणं ?) हे भदन्त ! नैगमव्यवहारनय संमत इस भंगसमुत्कीर्तनता का क्या प्रयोजन है?
उत्तर-(एयाएण गमववहराणं भंगसमुक्त्तिणयाए णेगमववहाराणं भंगोवदसणया कज्जह)नैगमव्यवहारनय संमत इस भंगसमुत्कीर्तनता से नैगमव्यवहारनय संमत भंगों को दिखाया जाता है-अर्थात् उनकी प्ररूपणा की जाती है । इसलिये भंगसमुत्कीर्तनताका भंगों को दिखलाना यही प्रयोजन है। इसकी व्याख्या के लिये पीछे का ७८ अठहत्तर वां सूत्र देखो । ॥ सू० १०५ ॥ ... "से किं तं गमववहराण' इत्यादि ।
शब्दार्थ-( से किं तं गमववहाराणं भंगोवदंसणया ) हे भदन्त ! नैगमन्वहारनय संमत वह भंगोपदर्शनता क्या है ? उत्तर-(णेगमववहाराणं भंगोवदंसणया) नैगमव्यवहारनय संमत
उत्तर-(एयाएण' ण णेगममहाराण' भंगसमुक्त्तिणयाए णेगमववहाराण भगोवदसणया कन्जइ) नैगमन्यवहा२नयमत 21 अगसमुहात नत १४ નૈગમવ્યવહારનયસંમત ભાંગાઓ બતાવવામાં આવે છે, એટલે કે તેમની પ્રરૂપણ કરવામાં આવે છે. તેથી ભંગને (ભાંગાઓને) પ્રકટ કરવાનું જ પ્રજન છે. આ સૂત્રની વ્યાખ્યાને માટે આગળનું ૭૮મું સૂત્ર વાંચી જવું. સૂ૦૧૦૫
" से कि त णेगमववहाराण" त्याह
शहाथ-(से किं त णेगमवहाराण भंगोवदंम्रणया?) ७ मापन ! નગમવ્યવહાર નયસંમત તે અંગે પદર્શનતાનું સ્વરૂપ કેવું છે?
उत्तर-(णेगमववहाराण भंगोवदंसणया) नरामयपहारनयस मत मगोप४. શનતાનું સ્વરૂપ આ પ્રકારનું છે–
For Private and Personal Use Only