Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे मूलम्-गमववहाराणं आणुपुत्वीदव्वाइं किं संखिज्जाई असंखिज्जाइं अणंताई? नो संखिज्जाइं असंखिज्जाइं नो अणंताई। एवं दुण्णि वि ॥सू० १११॥ .. छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि किं संख्येयानि असंख्येयानि अनन्तानि ? नो संख्येयानि, असंख्येयानि, नो अनन्तानि । एवं द्वे अपि ।।सू० १११॥
टीका-अथ द्रव्यप्रमाणद्वारं प्ररूपयितुमाह 'मेगमववहाराणं' इत्यादि। नैगमव्यवहारसम्मतानि आनुपूदिव्याणि किं संख्येयानि भवन्ति ? किं वा असं. ख्येयानि भवन्ति ? उत वा अनन्तानि भवन्ति ? इति त्रिविधः प्रश्नः । उत्तरमाह'नो संखिज्जाई' इत्यादि । नो संख्येयानि भवन्ति, नो अनन्तानि भवन्ति, अपि तु असंख्येयानि भवन्तीत्यर्थः । इति । अयं भावः-त्रिपदेशावगाढादीनि द्रव्याणि ___ उत्सर-नियमतः हैं । इसी प्रकार नैगमव्यवहारनयसमत अनानु. पूर्वी और अवक्तव्यक द्रव्य भी नियम से हैं । इस मूत्र की व्याख्या के लिये देखो पीछे का ८२, वां ।। सू० ११० ॥
"णेगमववहाराणं आणुपुत्वी दवाई" इत्यादि ।
शब्दार्थ-(णेगमववहाराणं आणुपुचीदव्वाइं कि संखिज्जाइ', असं. खिज्जाइं, अणंताई ?) हे भदन्त ! नैगमव्यवहारनयसंमत आनुपूर्वी द्रव्य क्या संख्यात हैं ? या असंख्यात हैं ? या अनंत हैं ?
उत्तर-(नो संखिज्जाई, असंखिज्जाई, नो अणंताई। एवं दुण्णिवि) नैगमव्यवहारनय संमत आनुपूर्वीइप न संख्यात हैं न अनंत हैं किन्तु असंख्यात हैं । इसका तात्पर्य यह है-आकाश के तीन प्रदेश में स्थित
ઉત્તર-અવશ્ય છે જ એજ પ્રમાણે નૈગમવ્યવહાર નયસંમત અનાનુમૂવી અને અવકતવ્યક દ્રવ્ય પણ અવશ્ય છે જ આ સૂત્રની વ્યાખ્યા સમજવા માટે ૮૨માં સૂત્રની વ્યાખ્યા વાંચી લેવી. સૂ૦૧૧૦
"णेगमववहाराण आणुपुत्वीदवाई" ध्याह
शहाथ-(णेगमववहाराण आणुपुत्वीदवाई कि संखिज्जाई', असंखि. जाई', अणंताई १) 3 नापन् ! नैगमयबा२ नयस मत आनुपूपी द्रव्यो सध्यात, असभ्यात छ, मन छ ? उत्तर-(नो संखिज्जा असंखिज्जाई, नो अणताइ', एवं दुण्णि वि)
નૈગમવ્યવહાર નયસંમત આનુપૂવી દ્રવ્ય સંખ્યાત પણ નથી, અનંત પણ નથી, પરંતુ અસંખ્યાત જ છે.
For Private and Personal Use Only