Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अनुयोगद्वारले एकप्रदेशावगाढा अनानुपूर्व्यः। द्विपदेशावगाढा अवक्तव्यकानि । सैषा नैगमव्यव. हारयोः अर्थपदमरूपणता ॥सू० १०२॥
टीका-तत्रार्थपदमरूपणतां निरूपयितुमाह-'से कि तं' इत्यादि-अथ का सा नैगमव्यवहारसम्मताऽर्थपदमरूपणता? इति। उत्तरमाह-'णेगमववहाराणं' इत्यादि । नैंगमव्यवहारयोरर्थपदमरूपणता-'त्रिप्रदेशावगाढ आनुपूर्वी यावद् दशमदेशावगाठ आनुपूर्ण' इत्यारभ्य 'द्विमदेशावगाढा अवक्तव्यकानि' इत्यन्ता योध्या। द्रव्यानुपूर्वीवदत्रापि व्याख्या विज्ञेया। अयमत्र विशेष:-त्रिप्रदेशावगाढा त्रिषु नभः प्रदेशेषु अवगाढा स्थितः, त्रिप्रदेशावगाढः-त्रिप्रदेशावगाही द्रव्यस्कन्धः। स ध्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध आनुपूर्वी।
ननु यदि द्रव्यस्कन्ध एवानुपूर्वी, कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम् ? इति चेत्, उच्यते-क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृह्यते, न तु आनुपूर्वी है । यावत् दश प्रदेशों में स्थित समस्त द्रव्यस्कंध दश आनु. पूर्षियां हैं। यावा असंख्यात प्रदेशों में स्थित द्रव्यस्कंध असंख्यात आनुपूर्षियां हैं। ( एगपएसोगाढा अणाणुपुव्वीओ! दुप्पएसोगाढा भवत्सव्वयाई) आकाश के एक २ प्रदेश में स्थित एक पुद्गलपरमाणु संधा. त आदि अनानुपूर्षियां हैं। दो प्रदेश में स्थित व्यणुक द्रव्यस्कंध आदि अवक्तव्यक द्रव्य हैं । यह सूत्रपदों का अर्थ हैं इनकी व्याख्या के लिये देखो ७५ वां सूत्र ।
शंका-त्रिप्रदेशावगाही द्रव्यस्कंध से लेकर अनंताणुक पर्यन्त स्कंधद्रव्य आदि अनानुपूर्वी रूप है तो उसमें क्षेत्रानुपूर्वी रूपता कैसे बन
ક ત્રણ આનુપૂર્વીએ રૂપ હોય છે, એ જ પ્રમાણે દસ પર્યાના પ્રદેશમાં સ્થિત સમસ્ત દ્રવ્યરક દશ પર્વતની આનુપૂર્વીએ રૂપ હોય છે, સંખ્યાત પ્રદેશમાં સ્થિત સમસ્ત દ્રવ્યસ્ક ધ સંખ્યાત આનુપૂવી એ રૂપ અને અસંખ્યાત આકાશપ્રદેશમાં સ્થિત સમસ્ત દ્રવ્યસ્ક ધ અસખ્યાત मानुषी । ३५ डाय छे. (एगपएसोगाढा अणाणुपुव्वीओ, दुप्पएसोगाढा अवसव्वयाइ) मशन 28 मे प्रदेशमा स्थित प्रत्ये। पुगिस५२मा ३५ સમુદાય અનાનુપૂર્વી એ રૂપ છે. બે આકાશપ્રદેશમાં રહેલા ચણક દ્રવ્ય સ્ક અવક્તવ્યક દ્રવ્ય રૂપ છે. આ પ્રકારને સૂત્રપદને અર્થ થાય છે. તેમની વ્યાખ્યા ૭૫માં સૂત્રમાં આપી છે. . શંકા-ત્રિપ્રદેશાવગાહી દ્રવ્યસ્કંધથી લઇને અનંતાણુક પર્યન્તના દ્રવ્યકક આનુપૂર્વી રૂપ હોય તે તેમાં ક્ષેત્રાનુપૂર્વી રૂપતા કેવી રીતે સંભવી
For Private and Personal Use Only