Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजुयोगचन्द्रिका टीका सूत्र १०३ अर्थपदप्ररूपणताप्रयोजनानकपणम् ।
मूलम्-एयाए णं णेगमववहाराणं अत्थपयपरूवणयाए कि पओयणं? एयाएणंणेगमववहाराणं अत्थपयपरूवणयाएणेगम. ववहाराणं भंगसमुक्त्तिणया कजइ ॥सू०१०३॥
छाया-पतया स्खलु नैगमव्यवहारयोः अर्थपदप्ररूपणतया कि प्रयोजनम् ? एतया खलु नैगमव्यवहारयोरर्थपदमरूपणताया नैगमव्यवहारयोः भङ्गसमुत्कीर्तनता क्रियते ।मु. १०३॥
टीका-'एयाए णं' इत्यादि
नैगमव्यवहारसम्मतया एतया अर्थपदमरूपणतया कि प्रयोजनम् ? इति प्रश्नः। एतया हि भगसमुत्कीर्तनता क्रियते इत्युत्तरम् ।।मू० १०३॥ प्रदेश में स्थित परमाणु संघात और स्कंध संधात क्षेत्रकी अपेक्षा अना. नुपूर्वी है तथा द्विप्रदेशागाढ -आकाशके दो प्रदेशों में स्थित-विप्रदेशिक आदि स्कंध, क्षेत्र की अपेक्षा अवक्तव्यक है । इस प्रकार यह नैगमन्यवः हारनय संमत अर्थपद प्ररूपणता है ।।सू. १०२॥ - "एयाएणं गमववहाराणं" इत्यादि ।
शब्दार्थ-(एयाएणं णेगमववहाराणं अस्थपथपरूवणयाए कि पोयणं ?) हे भदन्त ! नैगम व्यवहारनय संमत अनोपनिधिकी क्षेत्रानुपूर्वी के प्रथम मेद रूप इस अर्थपदप्ररूपणता से क्या प्रयोजन सिद्ध होता है ? ___ उत्तर-(एयाएणं णेगमववहाराणं अत्थपयपरूवणयाए णेगमयवहाराणं भंगसमुक्कित्तणया कज्जा ) नैगमव्यवहारनयसंमत अनौपनिधिकी क्षेत्रानुपूर्वी के प्रथम भेद रूप इस अर्थपद् प्ररूपणता से भंगસ્થિત પરમાણ સંઘત અને કંધ સંઘાતક્ષેત્રની અપેક્ષાએ અનાનુપૂવી છે. તથા દ્ધિપ્રદેશાવગાઢ (આકાશના બે પ્રદેશમાં રહેલા) દ્વિદેશિક આદિ રકપ ક્ષેત્રની અપેક્ષાએ અવક્તવ્યક છે, એમ સમજવું નગમવ્યવહાર નયસંમત અર્થપ્રરૂપણુતાનું આ પ્રકારનું સ્વરૂપ છે. સૂ૦૧૦રા
" एयाएणणेगमववहाराण" ध्या:
शहाथ-(एयाएणणेगमववहाराण' अत्थपयपरूवणाए किं पओयण') के ભગવન! નિગમ વ્યવહારનયસંમત અનેપનિધિકી ક્ષેત્રાનુપૂવીના પ્રથમ ભેદ રૂ૫ આ અર્થપદપ્રરૂપણતાથી કયું પ્રયોજન સિદ્ધ થાય છે?
- उत्त-(एयाए णं णेगमववहाराण अत्यपयपरूवणयाए णेगमववहाराण भंगममुक्त्तिणया कज्जइ) नैगमध्यपहा२नयसभत मनोपनिधि क्षेत्रानुकीन પ્રથમ ભેદ રૂપ આ અર્થપપ્રરૂપણુતા વડે ભંગસમુત્કીર્તનતા રૂપ પ્રજન
For Private and Personal Use Only