Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनुयोगचन्द्रिका टीका सूत्र ९० अल्पबहुत्वद्वारनिरूपणम् माप्यन्ते, अतः स्थानबहुत्वात् आनुपूर्वीद्रव्याणि अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्येभ्यथाऽसंख्येयगुणानि । ___ ननु-आनुपूर्वीद्रव्याणां स्थानानि यद्यनन्तानि, तर आनुपूर्वीद्रव्याणि पूर्वापेक्षयाऽनन्तगुणानि भवन्तीतिवक्तव्यम् , कथनमसंख्यातगुणानीत्युक्तम् १ इति चेत्, उच्यते-अनन्ताणुकस्कन्धास्तु अमानुपूर्व्यपेक्षयाऽनन्तभागवर्तित्वात् स्वमावादेव स्तोका इति-अनन्ताणुकस्कन्धेरानुपूर्वीद्रव्येषु न किंचिद् वर्धते, भतो वस्तुवृश्या असंख्यातान्येव तेषु स्थानानि पाप्यन्ते । तदपेक्षया तु असंख्यात. गुणान्येव तानि भवन्ति, नत्यानन्तगुणानीति । एतच्चानुगमस्य सप्तमे भागनामके द्वारे प्रदर्शितात्-'एएसिं गं भो' इत्यादिकान् सूत्रपाठान् सबैभावनीयम् १। इत्थं द्रव्यार्थतयाऽपबहुश्वमभिधाय सम्प्रति प्रदेशार्थतया तदाह-'पएसट्टयाए, इत्यादि। नैगमव्यवहारसम्मतानि अनानुपूर्वीद्रव्याणि प्रदेशार्थतया-प्रदेशत्वमपेक्ष्य सर्वस्तोकानि-अवक्तव्यद्रव्येभ्य आनुपूर्वीद्रव्येभ्यबाल्पानि । एषां सर्वस्तोकल्ये हेतुमाह'अपएसट्टयाए' इति । अप्रदेशार्थवया-अप्रदेशार्थत्वात् , अनानुपूर्वी द्रव्येषु प्रदेशरूपस्यार्थस्य अभावात् । अयं भावा-यदि हि अनानुपूर्वी द्रव्येष्वपि मदेवाः स्युः स्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामपि अवक्तव्यकद्रव्यापेक्षया वेपामाधिक्य स्यात् , नचैतदस्ति, 'परमाणुरप्रदेशः' इति वचनात् , अतः सर्वस्तोकानि एतानि ।
ननु यथनानुद्रिव्येषु प्रदेशार्थता नास्ति, तहि मात्र तस्या विचारोऽनुपयुक्त एवे? ति चेत् , उच्यते-'प्रदेश' शन्दस्य मकृष्टः-सर्वसूक्ष्मः देशः पुद्गलास्तितो प्रदेशार्थता से भी उनकी अवक्तव्यकद्रव्यों की अपेक्षा अधिकता मानी जानी चाहिये। परन्तु ऐसा नहीं है। क्योंकि परमाणु भप्रदेशी है। भतः भनानुपूर्वी द्रव्य सर्वस्तोक यही सिदान्त युक्तियुक्त है।
शंका-यदि अनानपूर्वी द्रव्यों में प्रदेशार्थता नहीं है, तो यहां पर प्रदेशार्थता को लेकर उनका विचार करना भनुपयुक्त ही है? દ્રવ્યને અવતવ્ય દ્રવ્ય કરતાં ૫ણ અ૫ માનવામાં આવેલ છે, કારણ કે પરમાણ રપ અને નવી દ્રવ્ય અપ્રદેશી હોય છે જે આ પરમાણ રૂપ અનાનુપૂર્વી
માં પણ દ્વિતીય આરિ પ્રદેશને સદૂભાવ માનવામાં આવે, તે પ્રવેશાર્થતાની અપેક્ષાએ પણ અવક્તવ્યક દ્રવ્ય કરતાં અનાનપવી કન્યાની અધિકતા સંભવી શકે છે. પરંતુ પરમાણ રૂપ અનાનુપવી એને સર્વસ્તક (સૌથી અ૫) માનવીને સિદ્ધાંત જ યુક્તિયુક્ત લાગે છે. તે
શંકા- અનાનવી દ્રવ્યોમાં પ્રવેશાર્થતાને સદૂભાવ જ ન હોય, તે અહી પ્રદેશાર્થતાની અપેક્ષાએ તેમને વિચાર કર એ વાત જ છે અનુચિત લાગતી નથી?
For Private and Personal Use Only