Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगवन्द्रिका टीका सूत्र ८१ अनुगमस्वरूपनिरूपणम्
1
ध्यानुपूर्वी द्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्त्तन्ते नान्यत्रेति । एवं नैगमव्यवहारसम्पतानि अनानुपूर्वी द्रव्याणि अनानुपूर्वीद्रव्येष्वेव वर्तन्ते, नैगमव्यवहारसम्मतानि अवक्तव्यकद्रव्याणि च अवक्तव्यकद्रव्येष्वेव वर्त्तन्ते इत्यपि भावनीयम् । प्रकृतमुपसंहरन्नाह - स एष समवतार इति ॥ ८० ॥
अथानुगमं निरूपयितुमाह-
मूळम् - से किं तं अणुग मे ? अणुगमे नवविहे पण्णत्ते ? तं जहा संतपयपरूवणया दव्वप्यमाणंश्च खित्त३ फुसणा य४ । कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पा बहुं ९ चैत्र ॥१॥ से तं अणुगमे ॥ सू०८१॥
छाया - अथ कोऽसौ अनुगमः ? अनुगमो नवविधः प्रज्ञप्तः, तद्यथा-सत्पदप्ररूपणता १ द्रव्यप्रमाणं च २ क्षेत्रं ३ स्पर्शना च ४ । कालश्च ५ अन्तर ६ भागो भावः ८ अल्पबहुत्वं चैत्र ||१|| स एषोऽनुगमः ॥०८१ ॥
३३८
ore द्रव्य हैं वे सब अपनी जातिरूप अवक्तव्यक द्रव्यों में ही रहते हैं। ऐसा अर्थ अवशिष्ट पाठ को लगा लेना चाहिये । इस प्रकार यह समवतार का स्वरूप है ?
For Private and Personal Use Only
भावार्थ - आनुपूर्वी अनानुपूर्वी और अवक्तव्यक जितने भी द्रव्य हैं उनके विषय में ये तीन मइन हो सकते हैं कि आनुपूर्वी आदि समस्त " द्रव्य कहां रहते हैं ? | अपनी जानिवालों में ही रहते हैं-या भिन्न जाति बोलों में रहते हैं। इनका ही समाधान सूत्रकार ने इस मूत्रद्वारा किया है। उसमें यह कहा गया है कि नैगमव्यहारसंमत समस्त आनुपूर्वी आदि द्रव्य अपनी २ जाति में ही रहते हैं-भिन्न जाति में नहीं | || सृ० ८०॥ પણ પાતાની જાતિ રૂપ અવકતવ્યક દ્રêામાં જ રહે છે; એવા અથ બાકીના પાઠના વિષયમાં સમજી લેવે જોઇએ આ પ્રકારનું સમવતારનું સ્વરૂપ છે. ભાવાર્થ-આનુપૂત્રી, અનાનુપૂર્વી અને અવકતવ્યક રૂપ જેટલાં દ્રન્યા: છે, તેમને વિષે આ ત્રણ પ્રશ્ન સભવી શકે છે-આનુપૂર્વી આદિ સમસ્ત દ્રવ્ય કયાં રહે છે ? શુ તે પેતાની જાતિવાળામાં જ રહે છે, કે ભિન્ન જાતિવાળામાં રહે છે? સૂત્રકારે આ સૂત્રમાં આ પ્રશ્નોનું જ સમાધાન કર્યુ" છે. તેમણે થ્યા સૂત્રમાં એ વાતનુ પ્રતિપાદન કર્યું છે કે નૈગમવ્યવહારનય સમત સમસ્ત આનુપૂર્વી આદિ દ્રવ્ય પાતપાતાની જાતિમાં જ રહે છે-ભિન્ન જાતિમાં રહેતાં નથી. પ્રસ્૦૮૦ના