Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे ट्ठयाए अपएसट्टयाए विसेसाहियाई । अवत्तवगदवाइं पएसट्टयाए विसेसाहियाई। आणुपुत्वीदवाई दवट्टयाए असंखेज्जगुणाई, ताई चेव पएसटुयाए अणंतगुणाई ३। से तं अणुगमे, से तं नेगमववहाराणं अणोवणिहिया दवाणुपुत्वी सू० ९०॥
छाया-एतेषां खलु भदन्त ! नैगमव्यवहारयोरानुपूर्वीद्रव्याणामनानुपूर्वीद्रव्याणामवक्तव्यकद्रव्याणां च द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया कानि केन्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा ? गौतम ! सर्वस्तोकानि नैगमव्यवहारयोरवक्तव्यकद्रव्याणि द्रव्यार्थतया, अनानुपूर्वोद्रव्याणि
अथ सूत्रकार नववे अल्प बहुत्व द्वार की प्ररूपणा करते हैं"एएसिं णं भते!" इत्यादि
शब्दार्थ- (भंते ! णेगमववहाराणं एएसिं आणुपुम्वी दव्वाणं अणाणु पुत्वीयाणं अवत्तव्वगवाणं य दवट्टयाए पएसट्टाए, दव्वट्ठपए. सट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा. हिया वा ? ) हे भदन्त ! नैगम व्यवहारनय संमत इन आनुपूर्वी द्रव्यों के अनानुपूर्वी द्रव्यों के, और अवक्तव्यक द्रव्यों के बीच में द्रव्यार्थता प्रदेशार्थता और द्रयार्थ प्रदेशार्थता की अपेक्षा करके कौन २ द्रव्य किन २ द्रव्यों से अल्प हैं ? कौन २ द्रव्यों से अधिक है ? कौन २ किन२ के समान हैं ? कौन २ किन २ द्रव्यों से विशेष अधिक हैं ? ..
હવે સૂત્રકાર નવમાં અલપબડુત્વ દ્વારની પ્રરૂપણ કરે છે“ एएसिं ण भंते ! " त्याह
शा--(भते ! णेगमववहाराण एएसिं आणुपुठवीदव्याण अणाणुपुषी ६व्याण अवत्तव्यगव्वाणय दव्वट्ठयाए पएसट्टयाए, दवटुपएसटयाए कयरे कयरेहिता अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) 3 अगवन् ! નગમ અને વ્યવહાર નયસંમત આ આનુપૂર્વી દ્રવ્ય, અનાનુપૂવી દ્રવ્ય અને અવક્તવ્યક દ્રવ્યની દ્રવ્યર્થતા, પ્રદેશાર્થતા અને દ્રવ્યર્થપ્રદેશાર્થ તાની અપેક્ષાએ સરખામણી કરવામાં આવે, તે કયા કયા દ્રવ્ય કરતાં જૂન છે ? કયા કયા દ્રવ્ય કયા કયા દ્રવ્ય કરતાં અધિક છે ? કયા કયા દ્રવ્ય કયા કયા દ્રવ્યોની બરાબર છે? અને કયા કયા દ્રવ્ય કયા કયા દ્રવ્યોથી વિશેષાધિક છે?
For Private and Personal Use Only