Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ९० अल्पबहुत्त्वद्वारनिरूपणम् णामिका, तस्मिन् भावे भवन्ति, आनुपूर्वीद्रव्याणामानुपूर्वीत्वेन परिणामस्याना दिवाऽसंभवात् , उत्कर्षतो विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमेवावस्थानात् । एवमनानुपूर्वीद्रयाणि अवक्तव्यकद्रव्याणि च सादिपारिणामिके भावे एवं भवन्ति । औदयिकादीनां व्याख्याऽत्र न कृता, अग्रे करिष्यमाणत्वात् ।।सू० ८९।। ___ मूलम्-एएसिणं भंते ! णेगमश्वहाराणं आणुपुत्वीदवाणं अणाणुपुबीदवाणं अवत्तबगदवाणं य दवट्ठयाए पएसट्टयाए दबट्ठपएसट्टयाए कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाइं गमववहाराणं अवत्तव्वगदवाइं दवयाए, अणाणुपुवीदवाइंदवट्टयाए विसेसाहियाई, आणुपुबीदवाई दवट्टयाए असंखेज्जगुणाई १। पएसट्टयाए सव्वस्थोवाई गमववहाराणं अणाणुपुत्वीदवाइं अपएसट्टयाए । अवत्तबगदवाइं पएसट्ठयाए विसेसाहियाई। आणुपुचीदवाई पएसटूयाए अणंतगुणाई २। दबटुपएसट्टयाए सवत्थोवाइं णेगमववहाराणं अवत्तबगदवाई दवट्टयाए। अणाणुपुत्वीदवाई दव शेष बची रहती है । कर्मों के उदय से होने वाले भाव औदयिक भाव हैं। जैसे कीचड़ के संबन्ध से जलमें मलिनता होती है। पारिणामिक भाव के दो भेद हैं १ एक सादि पारिणामिक भाव और-दूसरा अनदि पारिणामिक भाव । अनादि पारिणामिक भाव धर्मास्तिकायादिक अमू. त पदार्थों में होता है । और मूर्त पौगलिक द्रव्यों में सादि पारिणामिक भाव होता है। ॥ सू० ८९॥ બાકી રહી જાય છે એ જ પ્રમાણે ક્ષય અને ઉપશમને કારણે પણ કર્મોની સ્થિતિ થાય છે કર્મોના ઉદયથી ઉત્પન્ન થતાં ભાવને ઔદયિક ભાવ કહે છે જેમ કાદવને લીધે પાણી મલિન બને છે, એજ પ્રમાણે કર્મોના ઉદયથી આત્મા પર કર્ણોરૂપી મેલ જામે છે પરિણામિક ભાવના નીચે પ્રમાણે છે ભેદ છે-(૧) સાદિ પારિણામિક ભાવને સદૂભાવ ધર્માસ્તિકાય આદિ અમૃત દ્રવ્યમાં હેય છે અને મૂર્ત પગલિક દ્રવ્યમાં સાદિપરિણામિક ભાવને સદૂભાવ હોય છે. સૂ૦૮
For Private and Personal Use Only