SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे ट्ठयाए अपएसट्टयाए विसेसाहियाई । अवत्तवगदवाइं पएसट्टयाए विसेसाहियाई। आणुपुत्वीदवाई दवट्टयाए असंखेज्जगुणाई, ताई चेव पएसटुयाए अणंतगुणाई ३। से तं अणुगमे, से तं नेगमववहाराणं अणोवणिहिया दवाणुपुत्वी सू० ९०॥ छाया-एतेषां खलु भदन्त ! नैगमव्यवहारयोरानुपूर्वीद्रव्याणामनानुपूर्वीद्रव्याणामवक्तव्यकद्रव्याणां च द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया कानि केन्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा ? गौतम ! सर्वस्तोकानि नैगमव्यवहारयोरवक्तव्यकद्रव्याणि द्रव्यार्थतया, अनानुपूर्वोद्रव्याणि अथ सूत्रकार नववे अल्प बहुत्व द्वार की प्ररूपणा करते हैं"एएसिं णं भते!" इत्यादि शब्दार्थ- (भंते ! णेगमववहाराणं एएसिं आणुपुम्वी दव्वाणं अणाणु पुत्वीयाणं अवत्तव्वगवाणं य दवट्टयाए पएसट्टाए, दव्वट्ठपए. सट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा. हिया वा ? ) हे भदन्त ! नैगम व्यवहारनय संमत इन आनुपूर्वी द्रव्यों के अनानुपूर्वी द्रव्यों के, और अवक्तव्यक द्रव्यों के बीच में द्रव्यार्थता प्रदेशार्थता और द्रयार्थ प्रदेशार्थता की अपेक्षा करके कौन २ द्रव्य किन २ द्रव्यों से अल्प हैं ? कौन २ द्रव्यों से अधिक है ? कौन २ किन२ के समान हैं ? कौन २ किन २ द्रव्यों से विशेष अधिक हैं ? .. હવે સૂત્રકાર નવમાં અલપબડુત્વ દ્વારની પ્રરૂપણ કરે છે“ एएसिं ण भंते ! " त्याह शा--(भते ! णेगमववहाराण एएसिं आणुपुठवीदव्याण अणाणुपुषी ६व्याण अवत्तव्यगव्वाणय दव्वट्ठयाए पएसट्टयाए, दवटुपएसटयाए कयरे कयरेहिता अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) 3 अगवन् ! નગમ અને વ્યવહાર નયસંમત આ આનુપૂર્વી દ્રવ્ય, અનાનુપૂવી દ્રવ્ય અને અવક્તવ્યક દ્રવ્યની દ્રવ્યર્થતા, પ્રદેશાર્થતા અને દ્રવ્યર્થપ્રદેશાર્થ તાની અપેક્ષાએ સરખામણી કરવામાં આવે, તે કયા કયા દ્રવ્ય કરતાં જૂન છે ? કયા કયા દ્રવ્ય કયા કયા દ્રવ્ય કરતાં અધિક છે ? કયા કયા દ્રવ્ય કયા કયા દ્રવ્યોની બરાબર છે? અને કયા કયા દ્રવ્ય કયા કયા દ્રવ્યોથી વિશેષાધિક છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy