Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्द्रिका टीका सूत्र ८३ द्रव्यप्रमाणनिरूपणम्
अथ द्रव्यमाणरूपं द्वितीय भेदमाह----
मूलम् - नेगमत्रवहाराणं आणुपुत्वीदन्वाई किं संखिज्वाई असंखिजाई अनंताई ?, नो संखिजाई नो असंखिजाई अणंताई। एवं अणाणुपुत्रीदवाई अवत्तवगदवाई च अणंताई भाणि यवाई ॥सू०८३||
छाया - नैगमपारयोरानुपूर्वी द्रव्याणि किं संख्येयानि असंख्येयानि नवानि ? नो संख्येयानि नो असंख्येयानि अनन्तानि । एवम् अनानुपूर्वी द्रव्याणि अवक्तव्यकद्रव्याणि च अनन्तानि भणितव्यानि ।। ०८३||
'टीका'ने गमहाराणं ' इत्यादि ।
नैगमव्यवहारसम्मतानि आनुपूर्वोद्रव्याणि कि संख्येयानि सन्ति ? किम संख्यानि सन्ति ? किंवाऽनन्तानि सन्ति ? इति प्रश्नः । उत्तरयति - आनुपूर्वीद्रव्याणि नो संख्येयानि सन्ति, नो असंख्येयानि सन्ति । अपि तु अनन्तानि सन्ति अर्थात् वे जोर देकर यह कह रहे हैं कि ये आनुपूर्वी आदि द्रव्य सत्ता विशिष्ट हैं। ऐसे नहीं हैं, कि ये नहीं हैं । ॥ सूत्र० ८२ ॥
T
'नेगमववहाराणं' इत्यादि ।
शब्दार्थ - ( नेगम व बहाराणं आणुपुव्वी दव्वाई किं संविज्जाई असं खिज्जाई अणताई ? ) नैगमव्यवहारनय संमत अनेक आनुपूर्वी द्रव्यसंख्यात हैं ? या असंख्यात हैं ? या अनन्त हैं ?
उत्तर- (नो संखिज्जाई नो असंखिज्जाई) नैगमव्यवहारनय संमतः आनुपूर्वी द्रव्य न संख्यात हैं और न असंख्यात हैं किन्तु (अणताई ) પ્રકટ કરી છે એટલે કે તે ભારપૂર્વક એવુ કહે છે કે આનુપૂર્વી' આદિ મુન્ચે સત્તાવિશિષ્ટ છે-તે દ્રવ્યેાનું અસ્તિત્વ અવસ્ય છે. ४. ते भवि ધમાન નથી એમ સમજવું ॥ સૂ૦૮૨ ॥
" नेगमववहाराण' आणुपुन्नी " इत्यादि -
शब्दार्थ - ( नेगमववहाराण आणुपुव्वी दव्वाइ किं संखेज्जाइ, असिं जाई अर्णताइ ? ) नैगमव्यवहार नय संभत भले मानुपूर्वी द्रव्य बात है, असभ्यात छे, हे अनंत हे ?.
उत्त२-(नो संखिज्जाइ नो असंखिज्जाई, अणताई ) नैगम-मने व्यवस તારસમત આનુપૂર્વી દ્રષ્યે સખ્યાત પશુ નથી, અસ`ખ્યાત પણ નથી,
अ० ४४
For Private and Personal Use Only