Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगवार भवन्ति ? असंख्येयेषु भागेषु भवन्ति ? नो संख्येयतमभागे भवन्ति, असंख्येयसमभागे भवन्ति, नो संख्येयेषु भागेषु भवन्ति, नो असंख्येयेषु भागेषु भवन्ति। एवमवक्तव्यकद्रव्याण्यपि भणितव्यानि ||मू०८८॥
टीका-'नेगमववहाराणं' इत्यादि
नैगमव्यवहारसम्मतानि आनुपूर्वीद्रव्याणिज्यणुकस्कन्धप्रभृत्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्यपि आनुपूर्वीद्रव्याणि शेषद्रव्याणाम् अनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कियति भागे भवन्ति ? कि संख्येयतमभागे भवन्ति, यथा-असपा( असंखिज्जहभागे होज्जा )असंख्यातवें भाग में हैं ? या (संखेज्जेसु भागेसु होज्जा) संख्यात भागों में हैं ? या (असंखेज्जेसु भागेसु होज्जा ) असंख्यात भागों में हैं !
उत्तर- ( नोखेज्जाभागे होज्जा) संख्यातवें भाग में नहीं है-(असंखेज्जहभागे होज्जा) किन्तु असंख्यातवें भाग में हैं। (नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जो) संख्यात भागों में नहीं हैं और न असंख्यात भागों में हैं । (एवं भवत्तन्वगदव्याणि वि भाणियव्वाई) इसी प्रकार से अवक्तव्यक द्रव्यों के विषय में भी ऐसा ही कथन जानना चाहिये
भावार्थ -ज्यणुक स्कंध आदि से लेकर अनन्त परमाणु स्कंध पर्य. न्त जितने भी स्कंध हैं वे सब आनुपूर्वी द्रव्य हैं । अनंत एक २ परमाणु और अनंत इयणुक स्कंध क्रमशः अनानुपूर्वी और अवक्तव्यक द्रव्य है। पूछने वाले का यह अभिप्राय है कि आनुपूर्वी द्रव्य अनानुपूर्वी और मासमा डाय छ १ (संखिज्जेसु भागेसु होज्जा) सयात भागमा डाय छ? (असंखिज्जेसु भागेसु होज्जा) असभ्यात मागीमा डाय छ ?
उत्तर-(नो संखिज्जइ भागे होज्जा, असंखेज्जइ भागे होज्जा) सध्यातHinमा नथी, ५ भासण्यातमा मा छ, (नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा) सध्यात मागीमा ५५ नथी भने असण्यात मागोमा ५ नथी. .( एवं अवत्तव्वगदव्वाणि वि भाणियब्वाइ') अपातव्य દ્રના વિષયમાં પણ અનાનુપૂર્વી દ્રવ્યના જેવું જ કથન मडी ए ४२७ न .
ભાવાર્થ–ત્રણથી લઈને અનંત પરમાણુવાળા જેટલા સ્કંધે છે, તેમને આનુપૂર્વી દ્રવ્ય કહે છે જે અનંત એક એક સ્વતંત્ર પરમાણુ છે તેમને અનાનવી દ્રવ્ય કહે છે. બે પરમાણુવાળા જે અનંત કહે છે તેમને અનાનુપવી અને અવક્તવ્યક દ્રવ્ય કહે છે આ સૂત્રમાં પ્રશ્નકર્તા એ પ્રશ્ન પૂછે છે કે આનુપૂર્વી
For Private and Personal Use Only