Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे दव्वाणं अंतरं कालओ केवच्चिरं होई ? एगं दव्वं पडुच्चे जहन्नेणं एगं समयं उकोसेणं अणंतं कालं, नाणादवाइं पडुञ्च णस्थि अंतरं ॥सू०८७॥ . छाया-नैगमव्यवहारयोरानुपूर्वी द्रव्याणामन्तरं कालतः कियच्चिरं भवति? एकं द्रव्यं प्रतीत्य जघन्येन एकं समयम् , उत्कर्षेण अनन्तं कालम् , नानाद्रपाणि प्रतीत्य नास्ति अन्तरम् । नैगमव्यवहायोरनानुपूर्वीद्रव्याणाम् अन्तरं कालतः किया चिरं भवति ? एकं द्रव्यं प्रतीत्य जघन्येन एकं समयम् , उत्कर्षेण असंख्येय
अब सूत्रकार अन्तरद्वारकी प्ररूपणा करते हैं । “णेगमयवहाराणं" इत्यादि।
शब्दार्थ-प्रश्न-(णेगमववहाराणं आणुपुग्धीदवाणं अंतरं कालो केवच्चिरं होई )
प्रश्न-नैगम व्यवहारनय संमत आनुपूर्वी द्रव्यों का व्यवधान काल की अपेक्षा कितने काल का होता है ? अर्थात् आनुपूर्वी द्रव्य आनुपूर्वी स्वरूप का परित्याग करके पुनः उस आनुपूर्वी स्वरूप को जितने काल के व्यवधान से प्राप्त करते हैं उस काल व्यवधान का नाम अर्थात् विरह काल का नाम अंतर है। यहां अंतर यह काल की अपेक्षा से शिष्य ने पूछा है । क्योंकि अंतर क्षेत्र की अपेक्षा से भी होता है। इसीलिये यहां उस क्षेत्र गत अंतर के परिहारार्थ काल पद का प्रयोग चत्रकार ने किया है।
वे सूत्रा२ अन्तरवानी प्र३५! ४२ छ-"णेगमववहाराणं" त्याह
शहाथ-प्रश्न-(णेगमववहाराणं आणुपुथ्वीवाणं अंतर कालो केवच्चिर' होई ?) नैगम भने व्यवहार, मा भन्ने नयभत मानुकीद्रयनु વ્યવધાન (અંતરવિરહડાળ) કાળની અપેક્ષાએ કેટલા કાળનું હોય છે? આનુપૂર્વ દ્રવ્ય આનુપૂવ સ્વરૂપને ત્યાગ કર્યા બાદ ફરીથી તે આનું મૂવી દ્રવ્યરૂપ થવરૂપને જેટલા કાળના વ્યવધાન (આંતર) બાદ પ્રાપ્ત કરે છે, તે વ્યવધાન કાળનું નામ અથવા વિરહકાળનું નામ અંતર છે. અહીં શિષ્ય કાળની અપેક્ષાએ તે અંતરના વિષયમાં પ્રશ્ન પૂછ છે. ક્ષેત્રની અપેક્ષાએ પણ અંતર હોઈ શકે છે, પણ અહીં ક્ષેત્રની અપેક્ષાએ અંતર પૂછયું નથી नही त णनी अपेक्षा आत२ ५७ छे. तेथी or डी"कालभो केवञ्चिर" सूत्र भूया.
-
For Private and Personal Use Only