Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
अनुयोगद्वारसूत्रे किम् आनुपूर्वीद्रव्येषु समवतरन्ति ? अनानुपूर्वी द्रव्येषु समर तरन्ति ? अवक्तव्यक द्रव्येषु समवतरन्ति? नो आनुपूर्वीद्रव्येषु समवतरन्ति, अनानुपूर्वी द्रव्येषु समवतरन्ति, नो अवक्तव्यकद्रव्येषु समवतरन्ति । नैगमव्यवहारयोः अवक्तव्यकद्रव्याणि कुत्र समवतरन्ति ? किम् आनुपूर्वी द्रव्येषु समवतरन्ति ? अनानुपूर्वी द्रव्येषु समवतरन्ति ? अवत्त व्यकद्रव्येषु समवतरन्ति ? नो आनुपूर्वीद्रव्येषु समवतरन्ति, नो अनानुपूर्ण द्रव्येषु समत्रतरन्ति, अवक्तव्यकद्रव्येषु समवतरन्ति । स एष समवतारः ।।मू०८०॥
टीका-'से कि तं' इत्यादि
अथ कोऽसौ समवतारः? इति शिज्य प्रश्नः। उत्तरयति-समवतारः-समयतरणं समवतार:समावेशः तेषामेवानुदिद्रव्याणां स्वस्थानपरस्थानान्तर्भावचिन्तनपकारः, स एवं विज्ञेया-तद्यथा-नैगमव्यवहारयोः आनुपूर्वी द्रव्याणि कुत्र समक्तरन्ति ? नैगमव्यवहारसम्मतानि आनुपूर्वी द्रव्याणि कुत्र समाविशन्ति ? किम् आनुपूर्वीद्रव्येषु समवतरन्ति ? किमनानुपूर्वीद्रव्येषु ? किंवाऽवक्तव्यक द्रव्येषु ?
अब मत्रकार समवतार की प्ररूपणा करते हैं
"से कि तं समोयारे" इत्यादि । (से किंतं समोयारे) हे भदंत पूर्व प्रकान्त समवतार का क्या स्वरूप है ?
उत्तर- (समोयारे ) पूर्व प्रक्रान्त समवतार का स्वरूप इस प्रकार से है- समवतार का तात्पर्य समावेश है-अर्थात् अनेक आनुपूर्वी आदि जो द्रव्य हैं इनका अन्तर्भाव स्वस्थान में होता है या परस्थान में होता है इस प्रकार के चिन्तन प्रकार का - विचार का जो उत्तर है वही समावेश- या समवतार है । यह विचार इस प्रकार से होता है कि-( नेगमववहाराणं आणुपुधी दवाई-कहिं समोयरंति, किं आणु: पुधी दव्वेहि समोयरंति अणाणुपुव्वी दव्वेहि समोयरंति ? )
હવે સૂત્રકાર સમવતારની પ્રરૂપણ કરે છે– “से किं त समोयारे "त्याह
शा-(से किं त' समोयारे ) 3 मान्! पूरी प्रस्तुत समवतार સ્વરૂપ કેવું છે?
उत्तर-(समोयारे) समतानुं २१३५नीय प्रभा छ - समवतार मेटले समावेश એટલે કે અનેક આનુપૂર્વી આદિ જે દ્રવ્ય છે તેમને અંતર્ભાવ સ્વસ્થાનમાં થાય છે કે પરસ્થાનમાં થાય છે, આ પ્રકારના ચિતનને-વિચારને જે ઉત્તર છે તેને જ સમવતાર અથવા સમાવેશ કહે છે તે વિચાર આ પ્રમાણે થાય छ-(नेगमववहाराण आणुपुव्वी दबाइ कहि समोयरंति ? किं आणुपुवी
For Private and Personal Use Only