Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२०६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वार
अथ लोकोत्तरिकं नोआ मतो भावश्रुतमाहमूलम-से कि तं लोउत्तरिय नोआगमओ सावसुय : लोउत्तरियं नोआगमओ भावाय जं इमं अरहंतेहि भयवंतेहि उप्पण्णणाणदंसणधरेहिं तीयपञ्चुप्पण्णमणामय जाप एहि सव्वष्णूहि सब्व दरिसीहि तिलक हियमहिइर्हि अप्पडियवरनाणदंसणधरे हिं पणीय दुवाल संगं गणिपिडणं, तं जहा - प्रायारो सूर्यगडो ठाणं सम. बाऊ विवाहपणती नायाधन्तकहाओ उवसगदसाओ अंतगडदमाओ अणुत्तववाइयदसाओ, पण्हावागरणाई विवागसूर्य दिट्टि वाओ। से तं लोउत्तरियं नोआगमओ भावसुयं । सेतं आगमओं भवसुयं । से तं भावसुयं ॥ सू०४३ ॥
अथ किं तद् तरिकं नोआगमतो भाव ? लोकोत्तरिकं नोआमतो भावश्रुतं यदिदं अत्रि भगवद्भिरुवन्दनरैः भतीतत्पुत्पन्ना नागतज्ञायः सर्वज्ञः सर्वदर्शिभिः चैलाक्यात महितपूजितैः अप्रतिहतवरज्ञानदर्शनवरैः प्रणीत द्वादशङ्ग गणिपिटकं, तद्यथा - आचारः सूत्रकृत, स्थानं, समवायः, विवाहप्रज्ञप्तिः, ज्ञाताधर्मःथाः, उपासवदशाः, अन्तकृतद्दशाः, अनुतरोपपातिकदशाः प्रश्नव्याकरणानि, विपाकश्रुतम् दृष्टिवादश्व | तदेतत् लेाकेातरिकं नोआगमनो भावश्रतम् । तदेतद् नोगागयतो भावयुतम् । तदेतत् आगमतो भावश्रुतम् ।। सू० ४३ ॥
अज्ञानिक पद में जो नज् समास हुआ है वहू अल्पार्थ में हुआ है । अतः अज्ञानिक का तात्पर्य 'अल्पज्ञान वाले" ऐसे होता है । ऐसे अल्पज्ञानी तो सम्यक दृष्टि भी होते हैं - अतः इनकी निवृति के लिये मिथ्यादृष्टि पद सूत्रकार ने प्रयुक्त किया है | || सू० ४२ ॥
For Private and Personal Use Only
अब सूत्रकार नोआगम की अपेक्षा करके लोकोचरिक सातका वर्णन પણ અલ્પાક છે. તેથી અજ્ઞાની એટલે અલ્પજ્ઞાનવાળા, આ પ્રકારનો અર્થ અહી સમજવા એવા અલ્પજ્ઞાની તેા સમ્યક્ ષ્ટિ જીવ પણ હાઈ શકે છે, તેથી અહીં સભ્યષ્ટિ અલ્પજ્ઞાનવાળાની નિવૃત્તિને નિમિત્તે સૂત્રકારે મિથ્યદૃષ્ટિ વિશેષણના પ प्रयोग ये छे. ॥ स्त्र. ४२ ॥