Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगमारले शिष्यः पृच्छति-से कित' इत्यादि । अथ काऽमो भव्यशरीरद्रव्यानुपूर्वी ? भन्यवरोरद्रव्यानुपूर्ण हि-यो जीवो योनि जन्मनिष्क्रान्तोऽनेनैव आत्तकेन शरीरसमुच्छ्येण जिनोपदिष्टेन भावेन आनुपूर्वी ति पदम् आगामिकाले शिक्षिष्यते, न तावत् शिक्षते । यथा को दृष्टान्तः ? अयं मधुकुम्भो भविष्यति, अयं घृतकुम्भो भविष्यतीति अनेनैव आत्तकेन' इत्यारभ्य एतत्पर्यन्तः पाठः शेषं यथा द्रव्यावश्यके यावत्' इत्यनेन संग्राह्यः । व्याख्या च द्रव्यावश्यके द्रष्टव्या । सम्प्रत्येतदुपसंहरन्नाह-सैषा भव्यशरीरद्रव्यानुपूर्वी ति ।
(से किं तं भवियसरीरदव्वानुपुव्वी) हे भदन्त !पूर्वप्रक्रान्त भव्यशारीर द्रव्यानुपूर्वी का क्या स्वरूप है ? ___उत्सर-(भवियसरीरदव्वानुपुग्वी) भव्यशरीरद्रव्यानुपूर्वी का स्वरूप इस प्रकार से है-(जे जीधे जोणीजम्मणणिक्खंते सेसं जहा दग्बावस्सए जाव-से तं भवियसरीरव्वानुपुव्वी) जो जीव जन्मकाल में अपना पूर्ण नौमास का समय समाप्तकर उत्पन्न हुआ-बीच में नहीं, ऐसा मनुष्य उस प्राप्त शरीर से जो भविष्यत्कालमें आनुपूर्वी का अनुपयुक्त ज्ञाना बनेगा उसका वह प्राप्त शरीर नोमागमसे भव्यशरीर द्रानुपूर्वी है। यहां पर “ अनेनैव आत्तकेन" इस पाठ से लेकर "शरीरसमुच्छ्रयेण जिनोपदिष्टेन भावेन आनुपूर्वी तिपदं आगामिकाले शिक्षिष्यते न तावत् शिक्षते। यथा को दृष्टान्तः अयं मधुकुम्भो भविष्यति अयं घृतकुम्भो भविष्यति" यहां तक का पाठ "शेष यथा द्रव्यावश्यके यावत्" इस पाठ से ग्रहण करलेना चाहिये। इस
प्रश्न-से कि त भवियसरीरव्वानुपुव्वी ? 3 अन् ! भव्यशरीर द्र०याપૂર્વનું કેવું સ્વરૂપ છે?
उत्तर-(जे जीवे जोणिजम्मणणिक्खंते से जहा दव्यावस्सए जाब से त भबियसरीरदव्वानुपुव्वी) २ ७१ भाताना मा ५i नव भास २२ એટલે કે પૂર્ણકાળ વ્યતીત કરીને ઉત્પન્ન થાય છે–અપૂર્ણ કાળ વ્યતીત ઉત્પન્ન થયું નથી. એ જીવ ભવિષ્યકાળમાં અનુપૂવને અનુભવયુક્ત બનશે-વતમાનકાળે તે અનુપૂર્વીને શાતા નથી, તે એ જીવને તે પ્રાપ્ત શરીર नामासमनी अपेक्षा १०यशरी२ द्रव्यानुषी छ. सही " अनेनैव आत्तकेन" मा सूत्रपाथी धन “शरीरसमुच्छ्रयेण जिनोपदिष्टेन भावेन आनुपूर्वीतिपदं आगामि काले शिक्षिष्यते न तावत् शिक्षते। यथा को दृष्टान्तः १ अयं मधुकुम्भी भविष्यति अयं घृतकुम्भो भविष्यति" मही સુધીનો સૂત્રપાઠ દ્રવ્યાવશ્યક સત્રમાં કહ્યા અનુસાર ગ્રહણ કરવાનું સૂત્રકારે
For Private and Personal Use Only