Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ७७ भङ्गसमुत्कीर्तनतानिरूपणम् ३२१ बास्तव्यकं च७, अथवा सन्ति आनुपूर्गश्च अनानुपूर्व्यश्च अवक्तव्यकानि च८, एतेष्टौ भङ्गाः । एवं सर्वेऽपि षविंशतिर्भङ्गाः । सैषा नैगमव्यवहारयोर्भमा स्कीनता ॥ सू०७७॥
टीका-से कि तं' इत्यादि
भय का सा नैगमव्यवहारसम्मता भासमुत्कीर्तनता? इति शिष्य प्रश्नः। उत्तरयति-नैगमव्यवहारसम्मता भङ्गसमुत्कीर्तनता एवं विज्ञेया, तद्यथा-अस्ति भानपूर्वी, अस्ति अनानुपूर्वी, अस्ति अवक्तव्यकमित्यादि । अस्य सूत्रस्य व्याख्या सश। अत्रदं बोध्यम्-एपचनान्तेन आनुयादिपदत्रयेण त्रयो भडा, बहुवच. __ अब सूत्रकार इमी भंग समुत्कीर्तनता का कि जो अनोपनिधिकी अर्थपद्मरूपणताही फलभूत है निरूपग करते हैं
“से कि तं नेगमवयहाराणं भंग समुक्त्तिणया" इत्यादि।
शब्दार्थ-(से कितं नेगमववहाराणं भंगममुकित्तणया) हे भदन्त ! नैगम व्यवहारनय संमत ऐसी वह भंगसमुत्कीर्तनता क्या है?
उत्सर-(नेगमववहाराणं भंगसमुक्त्तिणया) नैगम व्यवहारनय संमत वह भंगसमुत्कीर्तनता इस प्रकार से है (अस्थि भाणुपुवी) आनुपूर्वी है (अस्थि अणाणुपुव्वी) अनानुपूर्वी है (अस्थि अब तब्बए) अवक्तव्य है (भस्थि आणुपुत्वीओ) आनुपूर्वियां हैं। (अत्थि भणाणुपुत्वीओ) अनानुपूर्वियां हैं (अस्थि अवत्तव्ययाई) अवक्तव्यको इत्यादि। इस सत्र की व्यख्या स्पष्ट है। यहां इस प्रकार से जानना चाहिये-कि जो ये आनुपूर्वी आदि तीन पद एकवचनान्त हैं एनसे. - હવે સૂત્રકાર અનોપનિષિકી અર્થપદ પ્રરૂપણુતાના જે ફલરૂપ છે એવી ભંગ સમુકતનતાનું નિરૂપણ કરે છે
__“से कि त नेगमववहाराण' भंगसमुक्त्तिणया ?" त्याल- .. . साथ-से किं त' नेगमयवहाराण भंगसमुक्त्तिणया)शन्। -ગમવ્યવહારનય સંમત એવી તે ભંગસમુત્કીનતાનું સ્વરૂપ કેવું છે?
त्ति२-(नेगमववहाराण भंगसमुकिरणया) नेगमनय भने व्यहारनप भत समुदतनता मा Rनी (भत्यिमाणुपुव्वी) मानुषी ), (भत्थि अणाणुपुटवी) मानानुभवी, (भत्यि भवत्तव्वए) भात , (अपि आणुपुबीओ) भानुपूवीमा, (अत्यि भणाणुपुत्वीओ) मनानु. वीछे, (अस्थि अवत्तव्वयाई) भने मत०), त्या ३५ गाना Myीतनता (पत्ति) समावी.
આ સૂત્રની વ્યાખ્યા સ્પષ્ટ છે. અહીં ભાંગાઓની રચના આ પ્રમાણે સમજવી. આનપૂવ આદિના જે ત્રણ પર એકવચનાન્ત છે તેમના ત્રણ
म० ४१
For Private and Personal Use Only