Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र ७८ भङ्गसमुत्कीर्तनताया:कारणनिरूपणम् ३२७
ननु मङ्गोपदर्शनतायां वाच्यस्य व्यणुकस्कन्धादे: कथनकाले भानुपादिसूत्रं पुनरप्युत्कीर्तयिष्यते, तत्कथं पुनर्भसमुत्कीर्तनं क्रियते ? इति चेदुच्यतेयथा हि
संहिया प पयं चेव, पयस्थो पयविग्गहो।
चालणा य पसिदीय छविहं विद्धि लक्खणं ॥१॥ छाया-संहिता च पदं चैव, पदार्थः पदसंग्रहः।
चालना च प्रसिद्धिश्च, पइविधं विद्धि लक्षणम् ॥१॥ इति व्याख्याक्रमे संहिताया ठाण्यानकाले सूत्रसमुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थ तदुच्चार्यते, तद्वदत्राऽपि भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावमुखप्रविपत्यथै प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते न मुख्यतयेति न कश्चिद् दोष इति ।मु०७८।।
शंका-भगोपदर्शनतामें वाच्य जो व्यणुक स्कन्ध आदि है उनके . कथन काल में आनुपूर्वी-आदि प्रदर्शक सत्र सूत्रकार-फीर कहेंगे-तो फिर यह कथन कैसे संगत हो सकता कि पहिले भंगसमुत्कीर्तन किया जाता है बाद मे भगो पदर्शन ! .
उत्सर-"संहिया य पयं चेव पयत्यो पयविग्गहो, चालणा य पसिद्धी य विहं विदि लक्खणं" इस प्रकार व्याख्यान के समय में सूत्र समुच्चारित होता हुआ भी पदार्थ कथन के अवसर पर उसका पुनः भी अर्थप्रतिपादन के लिये उच्चारण किया जाता है । उसी प्रकार से यहां पर भी भंगसमुत्कीर्तनता से सिद्ध हुए ही सूत्र का भंगोपदशंनता में वाच्यवाचक भाष की सुखपूर्वक प्रतिपत्ति के निमित्त
શંકા-ગેપદનતામાં વાય જે ત્રિઅચુક આદિ અંધ છે તેમના કથનાળે (તેમનું કથન કરતી વખતે) આનુપૂર્વી આદિ પ્રદર્શક સૂત્ર સૂત્રકાર ફરી કહેશે તે આ કથન કેવી રીતે સંગત બની શકશે કે પહેલાં ભંગસમુત્કીર્તન કરાય છે અને ત્યાર બાદ અંગે દર્શન કરાય છે?
उत्तर-“ संहिया व पय व पयत्यो पयविग्गहो । चाळणा य पसिद्धी य कवि विधि लक्षण" मा सूत्रमा Bal प्रभायन। व्याभ्यान म छे. જેમ સંહિતાના વ્યાખ્યાનકાળે સૂત્ર સમુચ્ચારિત થયેલું હોવા છતાં પણ પદાર્થથનને અવસરે અર્થનું પ્રતિપાદન કરવા નિમિત્તે ફરીથી પણ તેને ઉચ્ચારણ કરવામાં આવે છે, એજ પ્રમાણે અહી પણ ભંગસમસ્કીનતાથી સિત થયેલા જ ગોપદનતામાં વાયવાચક ભાવની સુખપૂર્વક પ્રતિ
For Private and Personal Use Only