Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
अनुयोगशारसूत्र शिकश्च आनुपूर्वी च अनानुपूर्व्यश्च अक्तव्यकं च 3, अथा त्रिगदेशिकश्च परमाणुपुद्गलाश्च द्विपदेशिकाच आनुपूर्वी च अनानुपूर्व्यश्च अपक्तव्यकानि च४, अथवा त्रिप्रदेशिकाश्च परमाणुपुद्गलश्च द्विपदेशिकश्च आनुपूर्वच अमानुपूर्वीच अवक्तव्यकं च, अथग त्रिपदेशिकाश्च परमाणुपुद्गलश्च हिप्रदेशियाच आनुपूर्व्यश्च अनानु. पूर्वी च अवतव्यकानि च ६। अथवा त्रिपदेशिकाश्च परमाणुपुद्गलाश्च द्विपदेशिकश्च आनुपूर्यश्च अनानुपूर्व्यश्च अक्तव्यकं च ७, अथवा त्रिप्रदेशिकाश्च परमाणुपुद्गलाश्च द्विप्रदेशिकाच आनुपूय॑श्च अनानुपूर्यश्च अवक्तव्यकानि च ८ सपा नैगमव्यवहास्योः भगोपदर्शनता ॥०७९।। । ____टीशा-शिष्यः पृच्छति-' से किं तं ' इत्यादि । अथ का सा नेगमव्यवहासम्मता भङ्गोपदर्शनता ? इति। उत्तरयति-नैगमव्याहारसम्मता भङ्गोपदर्शनता एवं विज्ञेया, तथाहि त्रिप्रदेशिक आनुपूर्वी-त्रिप्रदेशिकोऽथ आनुपूर्वीत्युच्यतेत्रिप्रदेशिकस्कन्धलक्षणेनार्थनानुपूर्वीति प्रथमो भाको निष्पयते इत्यर्थः१। पर
अब सूत्रकार उसी भंगोपदशनता का प्रतिपादन करते है“से कि तं नेगमववहाराणं" इत्यादि ।
शब्दार्थ- (से किं तं नेगमववहाराण भंगोवदंसणया?) हे भदन्त नैगम व्यवहारनय संमत यह भंगोपदर्शनता क्या है ? (नेगमयवहा. राण भंगोवदसणया)
उत्तर- नैगमव्ययहारनय संमत वह भंगोपदर्शनता इस प्रकार से हैं । (तिप्पएसिए आणुपुत्वी १ परमाणुपुग्गले अणाणुपुथ्वी २, दुप्पएसिये अवत्तव्बए ३) त्रिपदेशिकरकंघरूप पदार्थ आनुपूर्वी इस शब्द का वाच्यार्थ है-अर्थात् तीन प्रदेश वाला पदार्थ आनुपूर्वी इस नाम से कहा जाता है इसलिए त्रिदेशिा स्कंध रूप अर्थ से आनुपूर्वी
હવે સૂત્રકાર એજ ગેપદર્શનતાનું પ્રતિપાદન કરે છે" से किं त नेगमववहाराण" त्याल
साथ-प्रश-(से कि त नेगमववहाराण भंगोदसणया!) मग! નગમ અને વ્યવહાર નયસંમત તે અંગેપદનતાનું સ્વરૂપ કેવું છે?
उत्तर-( नेगमववहागण मंगोवदमणया) नाम०५4हा२ नयस मत ते भी५४ नतानु 240 41२- २५३५ छ-(तिप्प एसिए आणुपुव्वी १, परमाणुपुग्गले अणणुपुव्वी २, दुप्पएलिए अवत्तव्यए ३,) हिश ४ ३५ પદાર્થ આનુપૂર્વી શબ્દનો વાર્થ છે. એટલે કે ત્રણ પ્રદેશવાળ રકંધ રૂપ પદાર્થને “આનુપૂર્વ ' આ નામે ઓળખાય છે. તેથી ત્રિપ્રદેશિક સ્કંધ ૨૫ અર્થ (પદાર્થ) વડે “ અનુપૂવી? આ પ્રથમ ભંગ બને છે. પરમાણુ યુદ્દલ
For Private and Personal Use Only