Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र ७४ अनौपनिधिकीद्रव्यानुपूर्वीनिरूपणम् ३०५.
छाया-अथ का सा नैगमव्यवहारयोः अनौपनिधिकी द्रव्यानुपूर्वी ? नैगमव्यवहारयोः अनौपनिधिकी द्रव्यानुपूर्वी पश्चविधा प्रज्ञप्ता, तद्यथा अर्थपदमरूपः णता१, भङ्गसमुत्कीर्तनता२, भङ्गोपदर्शनता३, समवतारा४, अनुगम: ॥सू०७४॥
टीका-' से किं तं' इत्यादि
अथ का सा नैगमन्यवहारसम्मता अनौपनिधिको द्रव्यानुपूर्वी ? इति शिष्य प्रश्नः। उत्तरमाह-'नैगमववहाराणं' इत्यादि। नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी पश्चविधा प्राप्ता । तद् यथा-अर्थपदमरूपणता-अर्थ:-ज्यणुकस्कन्धादिरूपस्तयुक्तं तद्विषयं वा पदम् आनुपूर्व्यादिकम्-अर्थपदम् , तस्य प्ररूपणं कथनं
अब सूत्र का नैगम-व्यवहार नय संमत अनौपनिधिकी द्रव्यानुनुपूर्वी को प्रकट करते हैं-से किं तं इत्यादि।
शब्दार्थ-(से किं तं नेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी ?) हे भदन्त ! नैगम और व्यवहार इन दो नयों को संमत जो अनौपनि. घिकी द्रव्यानुपूर्वी है उसका क्या स्वरूप है ?
उत्तरः-(नेगमववहाराणं अणोवणिहिया दव्वाणुपुषी पंचविहा पण्णता) नैगम व्यवहारनय संमत अनोपनिधिकी द्रव्यानुपूर्वी पांच प्रकारकी कही हुई है । (तंजहा) वे प्रकार ये हैं-(अट्ठ पयपरूवणया, भंगसमुचित्तणया, भंगोवदंसणया, समोयारे अणुगमे) अर्थपदप्ररूपणता१, भंगसमुत्कीर्तनतार, भंगोपदर्शनता३, समवतार४, और अनुगम५, । अर्थपदप्ररूपणता-पणुकस्कंध आदिरूप अर्थ से युक्त अथवा-पणुकस्कंध तीन परमाणुवाला स्कंध आदिरूप अर्थ को विषय करनेवाला जो पद है
હવે સૂત્રકાર નિગમ અને વ્યવહારનય સંમત અનૌપનિધિકી દ્રવ્યાન पूवीj १३५ ५४८ ४२ छ-" से किं त" त्याह
साथ-(से कि त नेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी) શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે હે ભગવાન! ગમ અને વ્યવહાર, આ બે નયને સંમત જે અનૌપનિધિ કી દ્રવ્યાનુપૂર્વી છે તેનું સ્વરૂપ કેવું છે?
त्तर-(नेगमववहाराण भणोवणिहिया दवाणुपुव्वी पंचविहा पण्या ता) નગમ અને વ્યવહારનય સંમત અનોપનિધિ કી દ્રવ્યાનુપૂવી પાંચ પ્રકારની
ही छ. (तंजहा) ते रे। नीचे प्रमाणे छे-(अटुपयपरूवणया, भंग समुक्तितणया, भंगोवदसणया, समोयारे अणुगमे) (१) अ५४ ५३५५।(२) सी. सभुडीतनता, (3) गायनता, (४) सभवता२ मन (५) अनुगम અર્થપપ્રરૂપણતા-વ્યગ્રુક (ત્રણ પરમાણવાળા) સ્કન્ધ આદિ રૂપ અર્થથી યુક્ત અથવા આયુકચ્છન્ય આદિરૂપ અર્થને વિષય કરવાવાળું જે પદ છે તેનું નામ
म० ३१
For Private and Personal Use Only