SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगमारले शिष्यः पृच्छति-से कित' इत्यादि । अथ काऽमो भव्यशरीरद्रव्यानुपूर्वी ? भन्यवरोरद्रव्यानुपूर्ण हि-यो जीवो योनि जन्मनिष्क्रान्तोऽनेनैव आत्तकेन शरीरसमुच्छ्येण जिनोपदिष्टेन भावेन आनुपूर्वी ति पदम् आगामिकाले शिक्षिष्यते, न तावत् शिक्षते । यथा को दृष्टान्तः ? अयं मधुकुम्भो भविष्यति, अयं घृतकुम्भो भविष्यतीति अनेनैव आत्तकेन' इत्यारभ्य एतत्पर्यन्तः पाठः शेषं यथा द्रव्यावश्यके यावत्' इत्यनेन संग्राह्यः । व्याख्या च द्रव्यावश्यके द्रष्टव्या । सम्प्रत्येतदुपसंहरन्नाह-सैषा भव्यशरीरद्रव्यानुपूर्वी ति । (से किं तं भवियसरीरदव्वानुपुव्वी) हे भदन्त !पूर्वप्रक्रान्त भव्यशारीर द्रव्यानुपूर्वी का क्या स्वरूप है ? ___उत्सर-(भवियसरीरदव्वानुपुग्वी) भव्यशरीरद्रव्यानुपूर्वी का स्वरूप इस प्रकार से है-(जे जीधे जोणीजम्मणणिक्खंते सेसं जहा दग्बावस्सए जाव-से तं भवियसरीरव्वानुपुव्वी) जो जीव जन्मकाल में अपना पूर्ण नौमास का समय समाप्तकर उत्पन्न हुआ-बीच में नहीं, ऐसा मनुष्य उस प्राप्त शरीर से जो भविष्यत्कालमें आनुपूर्वी का अनुपयुक्त ज्ञाना बनेगा उसका वह प्राप्त शरीर नोमागमसे भव्यशरीर द्रानुपूर्वी है। यहां पर “ अनेनैव आत्तकेन" इस पाठ से लेकर "शरीरसमुच्छ्रयेण जिनोपदिष्टेन भावेन आनुपूर्वी तिपदं आगामिकाले शिक्षिष्यते न तावत् शिक्षते। यथा को दृष्टान्तः अयं मधुकुम्भो भविष्यति अयं घृतकुम्भो भविष्यति" यहां तक का पाठ "शेष यथा द्रव्यावश्यके यावत्" इस पाठ से ग्रहण करलेना चाहिये। इस प्रश्न-से कि त भवियसरीरव्वानुपुव्वी ? 3 अन् ! भव्यशरीर द्र०याપૂર્વનું કેવું સ્વરૂપ છે? उत्तर-(जे जीवे जोणिजम्मणणिक्खंते से जहा दव्यावस्सए जाब से त भबियसरीरदव्वानुपुव्वी) २ ७१ भाताना मा ५i नव भास २२ એટલે કે પૂર્ણકાળ વ્યતીત કરીને ઉત્પન્ન થાય છે–અપૂર્ણ કાળ વ્યતીત ઉત્પન્ન થયું નથી. એ જીવ ભવિષ્યકાળમાં અનુપૂવને અનુભવયુક્ત બનશે-વતમાનકાળે તે અનુપૂર્વીને શાતા નથી, તે એ જીવને તે પ્રાપ્ત શરીર नामासमनी अपेक्षा १०यशरी२ द्रव्यानुषी छ. सही " अनेनैव आत्तकेन" मा सूत्रपाथी धन “शरीरसमुच्छ्रयेण जिनोपदिष्टेन भावेन आनुपूर्वीतिपदं आगामि काले शिक्षिष्यते न तावत् शिक्षते। यथा को दृष्टान्तः १ अयं मधुकुम्भी भविष्यति अयं घृतकुम्भो भविष्यति" मही સુધીનો સૂત્રપાઠ દ્રવ્યાવશ્યક સત્રમાં કહ્યા અનુસાર ગ્રહણ કરવાનું સૂત્રકારે For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy