Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
--
-
मनुयोगवन्द्रिका टीका सूत्र ७३ मामाघानुपूर्वीमिकपणम्
२९५ कोऽपि भणेत् अहो! खल्लु अनेन शरीरसमूच्छयेण जिनदृष्टेन भावेन आनुपूर्वीति पदम् आगृहीतं प्रज्ञापितं प्ररूपितं दर्शितं निदर्शितम् । यथा कोऽत्र दृष्टान्तः ? अयं मधुकुम्भ आसीदिति । 'जीव विषमुक्तम्' इत्यारभ्य एतत्पर्यन्तः पाठः 'शेष यथा द्रव्यावश्यके तथा भणितव्यं यावत् ' इत्यनेन संग्राह्यः एषां पदानां व्याख्या द्रव्यावश्यके द्रष्टव्या। एतन्निगमयन्नाह-सैषा ज्ञायकशरीरद्रव्यानुपूर्वीति । देह) आनुपूर्वी इस पद के अधिकार को जानने वाले साधु का जो व्यपगत च्युत, च्यावित और त्यक्त देहवाला शरीर अर्थात् आहार परिणति जनित वृद्धि से रहित शरीर है वह ज्ञायकशरीर द्रव्यानुपूर्वी है। (सेसं जहा दव्यावस्सए जाव से तं जाणयसरीरदव्वानुपुथ्वी) यहां पर" जीवविप्रमुक्तं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा, सिद्धं शिलातलगतं वा दृष्ट्वा खल कोऽपि भणेत् अहो। खलु अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आनुपूर्वीति पदं आगृहीतं, प्रज्ञापितं, प्ररूपितं, दर्शितं, निदर्शितं । यथा कोऽत्र दृष्टान्तः? अयं मधुकुम्भआसीत् अयं घृतकुम्भ आसीत्" यह (सेस) अवशिष्ट पाठ (जहा दव्वावस्सए जाव) जैसा द्रव्यावश्यक में कहा है वैसा लगा लेना चाहिये । इन समस्त पदों की व्याख्या द्रव्यावश्यक के प्रकरण में कह दी गई है-अतः वहां से जान लेनी चाहिये । इस प्रकार नोआगम की अपेक्षा से द्रव्यानुपूर्वी का स्वरूप है। રહિત ચુત, ચ્યાવિત અને ત્યકત દેહવાળું જે નિર્જીવ શરીર છે– એટલે કે આહાર પરિણતિ જનિત વૃદ્ધિથી રહિત જે શરીર છે તે જ્ઞાયક શરીર દ્રવ્યાપૂવી છે. (વ્યપગત, ચુત, ચાવિત આદિ પદને ભાવથ આગળ આવી ગયો છે.)
(सेस' जहा दवावस्सए जाव से त जाणयसरीरदव्वानुपुव्वी) मही "जीवविप्रमुक्त शय्यागत वा, नैषेधिकीगत वा, सिद्धशिलातलगत वा दृष्य खलु कोऽपि भणेत् अहो ! बलु अनेन शरीरसमुच्छ्ये ण जिनदृष्टेन भावेन आनुपूर्वी ति पदं आगृहीत', प्रज्ञापित, प्ररूपित, दर्शित, निदर्शितं यथा कोऽत्र दृष्टान्तः? अय' मधुकुम्भ आसीत, अय घृतकुम्भ आसीत् ॥ ॥ (सेस) माडीमा सूत्र (जहा दवावस्सए जाव) द्र०यावश्यमा ४ असार ९ કરવું જોઈએ. આ સઘળાં પદેની વ્યાખ્યા દ્રવ્યાવશ્યકના પ્રકરણમાં આપવામાં આવી છે. તેથી જિજ્ઞાસુ પાઠકે તે ત્યાંથી વાંચી લેવી. આ પ્રકારનું આગમની અપેક્ષાએ દ્રવ્યાનુપૂર્વીનું સ્વરૂપ છે.
For Private and Personal Use Only