Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिकाटीका सू. ६९ कालोपक्रमनिरूपणम्
२६९ छ.या--क्षेत्रमरूपं नित्यं न तस्य परिकम न च विनाशः । ___ आघेयगतवशेनेव करणविनाशोपचारोत्र ॥ इति ।
इत्थं चे 'क्षेत्रोपक्रमः' उत्तावपि न दोषः। सम्प्रति प्रकृतमुपसंहरन्नाह'से तं' इत्यादि । स एष क्षेत्रोपक्रम इति ॥मू० ६८॥
अथ कालोपक्रम निरूपयति
मूलम्-से कि कालोवक्कमे ? कालोवक्कमे जपणं नालियाईहिं कालस्सोवक्कमणं कीरइ । से तं कालोवक्कमे ॥ सू०६९ ॥
छाया-अथ काऽसौ कालोपक्रमः ? कालोपक्रमा यत्खलु नालिकादिभिः कालस्यापक्रमणं वियते । स एष कोलोपक्रमः ॥६९॥
टीका--शिष्यः पृच्छति--से किं त' इत्यादि ? इति । उत्तरमाहकालोपक्रमो हि स भवति, यत्खलु नालिकादिभिः-नालिया-ताम्रादिमय घटिका, परन्तु क्षेत्र में जो करण और विनाश का व्यवहार होता है वह आधेयगतवस्तु के वरण और विनाश के उपचार से होता है। इस प्रकार क्षेत्रोपक्रम कहने में वाई दोष नहीं हैं। इस तरह यह क्षेत्रोपक्रम का स्वरूप है ।मु०६८॥
अब सूत्रकार वालेोपक्रम को स्वरूप प्रकट करते हैं“से कि तं कालावकमे" इत्यादि । ॥सूत्र ६९॥ शब्दार्थ-(से कि तं कालोवक्कमे) हे भदन्त ! कालोपक्रम का क्या स्वरूप है ?
(कालावक्कमे जणं नालियाई हिं कालस्सोवक्कमणं कीरइ । से तं कोला कम) कालोपक्रम का स्वरूप इस प्रकार से है-जो नालिका तथा घटी आदि से कालका यथावत् स्वरूप परिज्ञात हो जाता है-वह कालोपक्रम है। ताम्रआदि का एक छोटी सी घटी પણ થઈ શકતું નથી અને તેને વિનાશ પણ થઈ શકતું નથી. પરંતુ ક્ષેત્રમાં જે કરણ અને વિનાશને વ્યવહાર થાય છે. તે આધેયગત વસ્તુના કરણ અને વિનાશના ઉપચારની અપેક્ષાએ થાય છે. આ પ્રકારે તેને ક્ષેત્રેપક્રમ કહેવામાં કોઈ દેષ નથી. આ પ્રકારનું ક્ષેત્રપક્રમનું સ્વરૂપ છે સુ ૬૮ છે
"से किं तं कालोवक्कमे" याl:
शहाथ-(से किंतकालोवक्कमे?) शिष्य गुरुने मेयो प्रश्न पूछे छ है के ભગવદ્ ! કાલપક્રમનું સ્વરૂપ કેવું છે?
.. उत्तरे—(कालोवक्कमे जणं नालियाहिं कालस्सोवकमगं कीरह-से तं कालोवक्कमे) ५भ २१३५ मा प्रारे ४युं छ- नाlast मा 43 Ima યથાવત સ્વરૂપનું જે પરિજ્ઞાન થાય છે તેનું નામ કાલેપક્રમ છે. તામ્ર આદિની
For Private and Personal Use Only