Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अनुयोगद्वारस्त्रे छाया--अथ कोऽसौ भावोपक्रमः ? भावोपक्रमो द्विविधः प्रज्ञप्तः, तद्यथाआगमतश्च नोआगमतश्च । आगमतो भावोपक्रमो ज्ञायक उपयुक्तः । नोआगमता भावोपक्रमो विविधः प्रज्ञप्तः, तद्यथा-प्रशस्तश्चाप्रशस्तश्च । तत्र-अप्रशस्तो डोडिणि गणिकाऽमात्यादीनाम् । प्रशस्तो गुर्वादीनाम् । स एष नोआगमतो भावोपक्रमः। स एष भावोपक्रमः । स एष उपक्रमः ॥७०॥ ____टीका--शिष्यः पृच्छति-से किं तं' इत्यादि । अथ कोऽसौ भाव पक्रमः १ इति । उत्तरमाह-भावोपक्रमो द्विविधः प्रज्ञप्तः, तद् यथा-आगमतश्च नोआगमतश्च । तत्र-आगमतः। आगममाश्रित्य उपक्रमो हि ज्ञायक: उपक्रम शब्दार्थज्ञः उपयुक्त =उपक्रमे उपयोगवांश्च बोध्यः । अयं भावः-उपक्रम
अब सूत्रकार भावोपक्रम का निरूपण करते हैं"से किं तं भावोवकमे इत्यादि । ॥१० ७०॥
शब्दार्थ-(से कि तं भावोवकमे) हे भदन्त ! भावोपक्रम का क्या स्वरूप है ?
उत्तर--(भावविक्कमे दुविहे पण्णत्ते) भावोपकम दो प्रकार का हा गग है । (तं जहा) उसके वे प्रकार ये हैं-(आगमओ य नोआगमओ य) १ आगम को आश्रित करके भावोपक्रम होता है और दूसरा नोआगका आश्रित करके भावोपकम होता है. (जाणए उवउत्ते आगमओ भावोवस्कमे) जो उपम शब्द के अर्थ को जानता है और उसमें उपयोग से युक्त है वह आगम से भावोपक्रम है।
હવે સૂત્રકાર ભાવપક્રમનું નિરૂપણ કહે છે–
"से किं तं भावोवकमे" त्या
शहाथ-(से तिं भावोवक मे?) शिष्य शुरुने प्रश्न पूछे छ । હે ભગવન્! ભાવપક્રમનું સ્વરૂપ કેવું છે?
उत्तर--(भावोवक्कमे दुविहे पण्णत्ते) माया५मनाने प्रा२४ा छ. (तं जहा) તે બે પ્રકારે નીચે પ્રમાણે છે.
(आगमओ य. ने।आगमओ य) (१) सामने माश्रित शन २ मावाप થાય છે તેને “આગમ ભાપક” કહે છે. (૨) નોઆગમને આશ્રિત કરીને થતા भावपमने-"नाम लावा५४" ४ छे. (जाणए उवउत्ते सामओ मावविक्कमे) જે ઉપક્રમ શબ્દના અર્થને જાણે છે અને તેમાં ઉપયોગથી છે, તે આગમની અપેક્ષાએ ભાવપક્રમ છે. આ કથનને ભાવાર્થ નીચે પ્રમાણે છે–ઉપક્રમ અને ઉપાય, આ બનને એકાઈંક શબ્દ છે. ભગવાન તીર્થકર દ્વારા કથિત અનુશાસનના જ્ઞાનના
For Private and Personal Use Only