Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
अनुयोगचन्द्रिका टीका. सू० ६२ सचित्तद्रव्योपक्रमनिरूपणम् 'अनेन ग्रहनक्षत्रादिचारेण कालो विनाशितः, न भविष्यन्त्यधुना धान्यानि'इति । उक्तं च__ "छायाए नालियाए, व परिकम्म से जहत्थं बिन्नाणे ।
रिक्खाइयचारे हि य, तस्स विणासो विवज्जासो ॥१॥ छाया-छाया नालिकया वा परिकर्म तस्य यथार्थ विज्ञानम् ।
ऋक्षादिकचारैश्च, तस्य विनाशो विपर्यासः ॥१॥
इत्थं वरतु विनाशविषयः कालोपक्रमो बोध्यः। प्रकृतमुपसंहरन्नाह-'से तं' इति । स एषकालोपक्रम इति ॥६९॥ - अथ भावोपक्रम निरूपयति--
म्लम्-से किं तं भावोवक्रमे ? भावोवक्कमे दुविहे पण्णत्त, तं जहा आगमओ य नोआगमओ य । आगमओ भावोवक्कमो नोणए उववत्ते । नोआगमओ भावोवक्कमे दुविहे पण्णत्ते, तं जहा पसत्थे, य अपसत्थे य । तत्थ अपसत्थे डोडिणिगणिया अमच्चाईणं । पसत्थे गुरुमाइणं । से तं नोआगमओ भावोनक्कमे । से तं भोवोवक्कम । से तं उवक्कम ॥सू०७०॥
सुना जाता है कि इस ग्रह नक्षत्र आदि की चाल से काल नष्ट हो गयाअब अनाज पैदा नहीं होगा । वहा भी है-'छायया' इत्यादि उसका अर्थ इस प्रकार से हैं कि छाया से अथवा नालिका से जो काल का यथार्थ परिज्ञान है वह परिकर्म है। तथा नक्षत्रादिकों की गति से उसमें जो विपरीत ता है वह काल का यह वस्तु विनाश विषयक कालोपक्रम है। इस तरह से यह कालोपक्रम का स्वरूप वर्णन है। ।।मु० ६९॥
વામાં આવે છે કે આ નક્ષત્રનચાલ આદિથી કાળ નષ્ટ થઈ ગયે-હવે અનાજ
ही नहीं थाय. ४ह्यु ५५ छ ।- "छाया" त्याहि-मा सूत्रपाना सावाय नीये પ્રમાણે છે છાયાથી અથવા નાલિકા આદિથી જે કાળનું યથાર્થ પરિજ્ઞાન થાય છે તેનું નામ પરિકર્મ છે, તથા નક્ષત્રાદિકની ગતિથી તેમાં જે વિપરીતતા આવે છે, તે કાળના વિનાશરૂપ છે. આ પ્રકારના કાળના વસ્તુવિનાશ વિષયક આ કાળપક્રમ છે. આ પ્રકારે કલપક્રમના વિષયનું નિરૂપણ અહીં સંપૂર્ણ થાય છે, જે સ૬૯
For Private and Personal Use Only