Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
अनुयोगद्वारसत्रे अथ नो आगमतो भावस्कन्धमाह-- - मूलम्-से किं तं नोआगमओ भावबंध ? नोआगमओ भावखंधे एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुयखधे भावख धेत्ति लठभइ । से तं नोआगमओ भोवखधे, से तं भावख घे ॥सू० ५७॥
छाया--अथ कोऽसौ नोआगमतो भावस्कन्धः १ नोआगमतो भावस्कन्धः एतेषामेव सामायिकादीनां षण्णामध्ययनानां समुदयसमितिसमागमेन आवश्यकश्रुतस्कन्धो भावस्कन्ध इति लभ्यते । स एष नोआगमतो भावस्कन्धः । स एष भाव'कन्धः ॥५७॥
टीका-शिष्यःपृच्छति-से किं ते' इत्यादि-अथ कोऽसौ नोआगमतो भावस्कन्धः । इति । उत्तरमाह-नो आगमतो भावस्कन्ध एवं विज्ञेयः-एतेषांप्रस्तुतानामेव सामायिकादीनां षणाम् अध्ययनानां समुदयसमितिसमागमेन
आश्रित करके आगम भावस्कंध का स्वरूप है। इसकी व्याख्या आगमभावावश्यक प्रतिपादक सूत्र की व्याख्या जैसी जाननी चाहिये । ॥सत्र ५५॥ ... अब सत्रकार नोआगम को आश्रित करके भावस्कंध का स्वरूप कहते हैं-- .“से किं तं नोआगमओ इत्यादि । ॥सूत्र ५७॥
शब्दार्थ--(से किं तं नोआंगमओ भावबंधे) हे भदन्त । नोआगम से भावस्कंध क्या है। (नो आगमओ भावख धे) नो आगम से भावस्कंध ऐसा है-(एएसिं चेव सामाइयमाइयाणं छण्डं अज्झयणाणं समुदयसमिई समागमेणं સ્વરૂપ છે. આ સત્રની વ્યાખ્યા આગમભાવાવસ્થાનું પ્રતિપાદન કરનારા સૂત્રની વ્યાખ્યા પ્રમાણે જ સમજવી. સૂ૦ પદા
હવે સૂત્રકાર ને આગમ ભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે
“से कि त नोआगमओ भावखंधे" त्या
शम्दार्थ--(से कि त नोआगमओ भावन घे?) शिष्य गु३ने मेवो प्रश्न પૂછે છે કે હે ગુરુ મહારાજ ! આગમને આશ્રિત કરીને જે ભાવકન્ય કહ્યું છે " તે આગમભાવસ્કલ્પનું સ્વરૂપ કેવું છે?
उत्तर-(नोआगमआ भावन धे) नामागममा१९४-५ १३५ मा २ छ.
(एएसिं चेव सामाइयमाझ्याणं छण्ह अज्झयणाणं समुदयसमिई समागमेणं अवस्सयसुयखंधे भावनध त्ति लब्भइ) ५२२५२ प्रस्तुत थये। साभा
For Private and Personal Use Only