Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
Masom
-
अनुयोगधारसूत्रे भनेकविधो न्यस्कन्ध इति । ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसन्धो निरुपित इति सूचयितुमाह-से तं' इत्यादि । स एष ज्ञायकशरीरभव्यशरीरव्यतिरिको द्रव्यस्कन्ध होत । नो आगमतो द्रव्यस्कन्धो निरूपित इति सूचवितुमाह-'से तं' इत्यादि । स एष नोआगमतो द्रव्यस्कन्ध इति । द्रव्यस्कन्धोऽपि निरूपित इति सूचयितुमाह-'से तं' इत्यादि। स एष द्रव्यस्कन्ध इति।५४।
अथ भावसन्धं निस्पयितुमाह
बलम्-से किं तं भावखधे ? भावखंधे दुविहे पण्णते, तं जहा आगमओ य नोआगमओ य ॥ सू० ५५ ॥
हाया-अथ कोऽसौ भावरकन्धः १ भावस्कन्धेो विविधः प्रज्ञप्तः, तद्यथा आगमनब मोजानतश्च ॥ ५५ ॥ कि (सै त अणेगदवियखधे) इस प्रकार यह अनेकविध द्रव्य कंध है । (से त जाणयसरीरभवियसरीरवइरित्ते दरखधे-से तनो आगमओ दध्वखंधे, से त दव्वबंधे) इस प्रकार से ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्यस्कंधका निरूपर समाप्त हुआ-और इसकी समाप्ति से नोआगम की अपेक्षा लेकर द्रव्यस्कंध का कथन भी पूर्ण हुआ इसकी पूर्णता से द्रव्यस्कंध निक्षेप का स्वरूप विषयक वर्णन भी पूर्ण हो चुका । ॥सूत्र ५४॥ . अब सूत्रकार भाव:कध का निरूपण करते हैं
से किं तं भावखधे" । इत्यादि ॥मूत्र ५५॥ मन्दार्थ-(से किं तं भावख धे) हे भदन्त । भावस्कंध का क्या स्वरूप है ? G५सार ३२ निमित्त सुत्र४२ ४ छ ?-(से तं अणेगदवियख धे) मा ४. २ अने०३२४-4 स्व३५ छ (से तं जाणयसरीर, भवियसरीरवइरित्ते दव्वखधेसे त' नोआगमओ दव्वखधे, से तं दध्वखंधे) Al tरे शाय४०१२ भने ભવ્ય શરીર વ્યતિરિક્ત દ્રવ્યસ્કન્ધનું નિરૂપણ અહીં સમાપ્ત થાય છે. તેના નિરૂપણની સમાપ્તિ થવાથી આગમદ્રવ્યરકલ્પના બધા ભેદના નિરૂપણની પણ અહીં સમાપ્તિ થઈ જાય છે, આ રીતે આગમવ્યસ્કન્ધનું નિરૂપણ સમાપ્ત થઈ જવાથી દ્રવ્યસ્ક નિક્ષેપના સ્વરૂપ વિષયક કથન પણ અહીં પૂરું થઈ જાય છે. મારુ૫૪
હવે સરકાર ભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે– से किं तं मावलंधे ?" त्याह
श -( किं तं भावनधे १) शिष्य गुरुने यो प्रश्न पछे छे । હે શહારાજ ! ભાવસ્કનું સ્વરૂપ કેવું છે?
-
For Private and Personal Use Only