Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिकाटीका ५९ आवश्यकस्य षडध्ययननिरूपणम् २४१ . आकुल: राजगृहाङ्गणजनाकुलवदाकुलः, समूहः-पुरादिजनसमूहबत् समूहः। एते
गणादि समूहान्ताः शब्दा भावस्कन्धस्य वाचका बोध्याः। एकाथिकादिपदानां व्याख्या पूर्ववद् बोध्या । सम्प्रति स्कन्धमुपसंहरन्नाह-स एष स्कन्ध इति।।सू५८॥ इत्थं सान्धाधिकार उक्तः, सम्प्रति आवश्यकस्य षडयनानि वित्रिपन्तेमूलम्--आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तं जहा
साव जजोगविरई, उकित्तण गुणवओ य पडिवत्ती। खलियस्त निंदणावणचिगिच्छा गुणधारणा चेव ।१।।सू०५९। छाया-ओवश्यकस्य खलु इमे अर्थाधिकारा भवन्ति, तद्यथा
सावद्ययोगविरतिः उत्कीर्तनं गुणवतश्च प्रतिपत्तिः।
स्खलितस्य निन्दना व्रणचिकित्सा गुणधारणा चैव । सू० ५९॥ यह निकररूप है। महोत्सव आदि में सम्मिलित जनसमुदाय के समान यह संघातरूप है। राजगृह के आंगन मे हुए व्याप्त जनसमूहरूप यह आकुल है । पुर आदि के जन-मूह की ताह यह समूहरूप है ॥त्र ५८॥
. संधाधिकार का कथनकर अब सूत्रकार आवश्क के छह अध्ययनों का विवेचन करते है--'आवरसगास” इत्यादि । ॥मत्र ५९॥
शब्दार्थ-हे भदन्त ! आवश्यक संबन्धी छह अध्ययन कौन २ से हैं ?
इस प्रकार से पूछे जाने पर सूत्रार अर्थाधिकार को आश्रित करके उन अध्ययनों को कहते हैं-(आवसगरस इत्यादि) (आवस्सगरस णं इमे
“નિકર” ચાંદી આદિના સમૂહની જેમ તે નિકરરૂપ છે. “સંઘાત, મહેસવ આદિમાં એકત્ર થયેલા જનસમુદાયની જેમ તે સંઘાતરૂપ છે.
“આકુલ” રાગૃહ આદિના આંગણામાં જમા થયેલા વ્યાપ્ત જનસમૂહની જેમ તે આકુલરૂપ છે.
રામ” પુર આદિના જનસમૂહની જેમ તે સમૂહરૂપ છે. સૂઇ ૫૮ છે.
ધાધિકારનું વર્ણન પૂરું થયું, હવે સૂત્રકાર આવશ્યકના ૬ અધ્યયનેનું विवेयन रे छ- आवस्सग" त्या| શબ્દાર્થ–શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે હે ગુરુ મહારાજ આવશ્યકના ક્યા ક્યા છે અધ્યયન છે?
ઉત્તર–આ પ્રકારના પ્રશ્નના ઉત્તર રૂપે સૂત્રકાર અર્થાધિકારનો આશ્રય લઈને ते मध्ययन। ४९ छ-(आवरसगस्स णं इमे अस्थाहिगारा भवंति) मथाधि४।२ने
For Private and Personal Use Only