Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३
अनुयोगचंद्रिका टीका सूत्र ६६ अचित्तद्रव्योपकमनिरूपणम् भाषाप्रसिद्ध प्रभृतीनां, गुडादीनां गुडप्रभृतीनां, मत्स्याङीनाम्-प्रतलगुडादीना, 'राब' इति भाषाप्रसिद्धानां विज्ञेयः। अयं भावः-अचित्तानां खप्डगुड मत्यण्डीनां द्रव्याणामुपाय-विशेषेण यन्माधुर्याधिकयकरणं तत परिकर्म विषयः अचित्तद्रव्योपक्रमः । एषामेव यासर्वथा विनाशकरण तद् वस्तुविनाश विषयः अचित्त द्रव्योपत्र मः । एतन्निगमरम्नाह-'से तं' इत्यादि । स एष अचित्त द्रव्योपक्रम इति ॥सू० ६६॥ . अ. मिश्रद्रव्योपक्रममाह
मूलम्--से किं तं मीसए दव्वोवकमे ? मीसए दव्वोक्कमे से चेव थासग आयंसगाइमंडिए आसाई । से तं मीसए दव्वोवकले। से तं जाणयसरीर भवियसरीर वइरित्ते दव्योवकम। स तं नोआगमओ दव्योवक्कमे । से किं तं दव्योवक्कमे सू०६७॥
अब सूत्रकार अचित्त द्रव्योपक्रम का कथन करते हैं“से किं तं अचित्त दवावक्कमे” इत्यादि ।सूत्र ६६।।
शब्दार्थ-(से किं तं अचित्तदव्यो कमे) हे भद त ! अचिन द्रव्योपक्रम का क्या स्वरूप है? . उत्तर-(खंडादीनां गुडादीनां मच्छंडीणं, अचित्तदवाबक्कमें) खांड, गुड
और राब इन पदार्थों में उपाय विशेष से जो मधुरता की अधिकता करदी जाती है वह परिकर्म विषयवाला अचित्त द्रव्योपक्रम है तथा इन्हीं पदार्थों का जो सर्वथा विनाश करदिया जाता है, वह विनाश विषयक अचित्त द्रव्योर म है । (सेतं अचित्तदव्वेविक्कमै) इस तरह से अचित्त द्रव्योपक्रम का यह स्वरूप है। ॥मूत्र ६६॥
હવે સૂત્રકાર અચિત્ત દ્રવ્યાપક્રમના સ્વરૂપનું નિરૂપણ કરે છે –
" से किं तं अचित्तव्योवक्कमे" त्या:
थार्थ-(से हितं अचित्तद्रव्योवक्कमे?) शिष्य शुरुने मेवे। प्रश्न छ । હે ભગવન્ ! અચિત્ત દ્રવ્યપક્રમનું સ્વરૂપ કેવું છે?
उत्तर-(खंडादीनां गुडादीनां मच्छंडीणां अचितदवोवक्कमे) Mis, गोण, ઈત્યાદિ પદાર્થોમાં ઉપાય વિશે દ્વારા મધુરતાની વૃદ્ધિ કરવા રૂપ જે ઉપક્રમ થાય છે, તેને પરિકમ વિષયને અચિત દ્રવ્યપક્રમ કહે છે. તથા એજ પદાર્થોને જે સર્વથા વિનાશ કરી નાખવા રૂપ ઉપકમ થાય છે તેને વિનાશ વિયક અચિત્ત द्रव्यो५४म ४९ छे. (से तं अचित्ते दव्वे वक्कमे) मा प्रा२नु मयित्त द्रव्योपईमनु २१३५ छ. ॥ सं. १६ ॥
-
For Private and Personal Use Only