Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यामचन्द्रिका टीकास्त्र६० आवशका व्याख्यान पाख्येयस्य च निरूपणम् २४७
टीका-'आवस्सयस्स' इत्यादि____ आवश्यकःय-आवश्य के ति नाम्ना प्रसिद्धस्य शास्त्रस्य एष:पूर्वोक्तरूपः पिण्डार्थः समुदायार्थः समासेन=संक्षेपेण वर्णितः व थितः । अस्य शास्त्रस्यावश्यक श्रुतस्कन्ध इति-अन्वर्थनाम । नाम्नो न्वर्थत्वात् अवश्यं करणीयं सावद्ययोगविरत्यादिकं प्रतिपादयिते, इति-अभिप्रायः । उत्तरार्ध गाथाऽर्थमाह-अतः=आवश्यक य संक्षेपेण समुदायार्थ वर्णनानन्तर पुन: भूयः एकैकम् अध्ययनं कीतयिष्यामि कथयिष्यामीति ।
एकैकमध्ययनं कीर्तयिष्यामीति प्रतिज्ञानुसारेण तन्निरूपयितुमाह'त जहा' इत्यादि । तद्यथा-सामायिक चतुर्विशतिस्तवो वन्दनक प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् । तत्र-तेषु षट्सु अध्ययनेषु प्रथमम् आद्यम् अध्ययनम्अधिःअधिकम् अयनं प्रापणं बोधादेर्येन तदध्ययनम्, सामायिकम-समागद्वेषवियुक्तः स्वात्मवस्सर्वभूतेषु दृष्टिसम्पन्नस्तस्य आयः प्रतिक्षणं ज्ञ नादि-गुणोत्यसमभाव रूप परिगाम कि जो सर्व मूतों में स्वामवत् दृष्टे से संपन्न होताहै उसग नाम सम है। इस सम की जो आय प्राप्ति है-ज्ञानादिगुणोत्कर्ष के साथ लाभ है- उसका नाम समाय है। यह सम प्रतिक्षण अपूर्व भवाटवी में भ्रमण कराने के कारणभूत संक्लेश भाव के विच्छेदक और निरूपम सुख के हेतु ए से ज्ञान, दर्शन और चारित्ररूप पर्यायों से जो संयुक्त हो जाता है उसका नाम समाय हैं यह समायशब्द का निष्कर्षार्थ है। यह समाय ही जिस ज्ञान क्रियारूप अध्ययन का प्रयोजन है उसका नाम सामायिक है । अथवा समाय एव सामायिकम्" समाय ही सामायिक है। इसका जो सबसे पहिले कथन किया है-उसका कारण यह है कि यह सामायिक समस्त चारित्रादि गुणांका आधार होने के का ण मुक्ति का प्रधान हेतु है। कहा है-जैसे सर्व सामायिकम्" । व्युत्पत्ति देषथी हित मे आत्मानुसमभाव३५ परिणाम કે જે સર્વભૂતેમાં સ્વાત્મવત દૃષ્ટિથી સંપન હોય છે, તેનું નામ “સમ છે. તે સમની જે આય (પ્રાઈસ) છે-જ્ઞાનાદિ ગુણત્કર્ષ રૂપ જે લાભ છે, તેનું નામ સમાય છે પ્રતિક્ષણ અપૂર્વ ભવાટવીમાં ભ્રમણ કરાવવાને કારણભૂત સંકલેશભાવના વિચ્છેદક અને અનુપમ સુખના હેતુ એવાં જ્ઞાન, દર્શન અને ચારિત્રરૂપ પર્યાયોથી જે સંયુ. કત (સંપન્ન થઈ જાય છે તેનું નામ સમાય છે. આ પ્રકારને “સમાય” પદને નિષ્કર્ષાર્થ થાય છે. આ સમાય જ જે જ્ઞાન ક્રિયારૂપ અધ્યયનનું પ્રયોજન છે, तनु नाम सामायि: छ. 1241-"समाय एव सामायिकम्" समाय । सामायि४३५ છે આ સામાયિકનું સાથી પ્રથમ કથન કરવાનું કારણ એ છે કે આ સામાયિક સમસ્ત ચારિત્રાદિ ગુણેના આધારરૂપ હોવાથી મુકિતપ્રાપ્તિના પ્રધાને કારણરૂપ છે.
For Private and Personal Use Only