Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
जनुयेोगद्वार
1
पं प्राप्तिः - समायः, समो हि प्रतिक्षणमपूर्वे : ज्ञानदर्शनचरणपर्याय वाटवी भ्रमणहेतुसंक्लेश विच्छेद के र्निरुपमसुखहेतुभिः संयुज्यते इति भावः समायः प्रयोजनमध्य ज्ञानक्रिया०मुदायरूपस्वाध्ययमस्येति सामायिकम् । यद्वा समाय एव सामायि कम् । समस्तचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वादस्य प्रथममुपन्यासः। उक्तं च " सामायिक गुणानामाधारः, स्वमिव सर्व भावानाम् । aft सामायिक हीनाश्वगणादि गुणान्विता येन ॥ १ ॥ तन्माज्जगाद भगवान् सामायिकमेव निरूपमापाय | शारीरमानसानेकदुःखनाशस्य मोक्षस्य ||२||" इति ॥
तस्यैवंभूतस्य सामायिकस्य खलु इमानि वक्ष्यमाणानि च वारि अनुयोगद्वाराणि - अनुयोग :=अध्ययनार्थकथनविधिस्तस्य द्वाराणीव द्वाराणि - महापुरस्येव सामायिकस्यानुयोगार्थ = व्याख्यानार्थ द्वाराणि = मवेशमार्गा भवन्ति । महानगरदृष्टान्तः पूर्व सप्तपञ्च उपदर्शितस्तत एव विज्ञेयः ।
भावों का आधार आत्मा होता है उसी तरह समस्त गुणों का आधार सामायिक है - सामायिक रहित पुरुष चरित्रादिगुणों से युक्त नही हो सकते हैं। इसलिये भगवान् ने शारीरिक मानसिक अनेक दुःखो के न शवाले मोक्ष का निरूपम उपाय सामायिकको ही कहा है । (तरस णं इमे चत्तारि अणुओगदाग हवं ति) उस सामायिक के वे चार अनुयोगद्वार हैं । जिस प्रकार प्रवेश के चार प्रधान द्वार होते हैं । उसी प्रकार प्रवेश के चार प्रधान द्वार होते हैं। उन्हीं का नाम अनुयोग द्वार अध्ययन के अर्थ के हने की विधि का नाम अनुयोग है । महानगर का दृष्टान्त प्रथम सूत्र की व्याख्या करने के पहिले कहदिया हैअतः वहां से उसे जान लेना चाहिये |
કહ્યું છે કે-જેમ સત્તસ્ત ભાવાના આધાર આત્મા હોય છે, તેમ સમસ્ત ગુણાના આધાર સામાયિક છે.” સામાયિકરહિત પુરુષ ચારિત્ર આદિ ગુણાથી સપન્ન હાઈ શકતા નથી. તેથી જ ભગવાને શારીરિક અને માનસિક દુઃખાને નાશકર્તા માક્ષ थासिनो श्रेष्ठ उपाय सामायिक उद्योछे (त.सणं इमे चत्तारि अणुओगदारा हवंति ) ते सामायिना सा यार अनुयोग द्वार छे म अ महानगरमा प्रवेश કરવાને માટે ચારે દિશામાં ચાર મુખ્ય દરવાજા હૈાય છે, એજ પ્રમાણે આ મહાનગરરૂપ સામાયિકના એનુયાગને (વ્યાખ્યાનને) માટે ચાર દ્વાર કહે છે. અધ્યયનના અર્થને (વિષયને) કહેવાની વિધિનું નામ અનુયાગ છે મહાનગરના દ્વારાનુ’ દૃષ્ટાન્ત પ્રથમ સૂત્રની વ્યાખ્યા કરતાં, પહેલાં પ્રકટ કરવામાં આવ્યું છેતે તે દૃષ્ટાન્ત પહેલા સૂત્રમાંથી વાંચી લેવુ જોઇએ.
For Private and Personal Use Only