SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ अनुयोगद्वारसत्रे अथ नो आगमतो भावस्कन्धमाह-- - मूलम्-से किं तं नोआगमओ भावबंध ? नोआगमओ भावखंधे एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुयखधे भावख धेत्ति लठभइ । से तं नोआगमओ भोवखधे, से तं भावख घे ॥सू० ५७॥ छाया--अथ कोऽसौ नोआगमतो भावस्कन्धः १ नोआगमतो भावस्कन्धः एतेषामेव सामायिकादीनां षण्णामध्ययनानां समुदयसमितिसमागमेन आवश्यकश्रुतस्कन्धो भावस्कन्ध इति लभ्यते । स एष नोआगमतो भावस्कन्धः । स एष भाव'कन्धः ॥५७॥ टीका-शिष्यःपृच्छति-से किं ते' इत्यादि-अथ कोऽसौ नोआगमतो भावस्कन्धः । इति । उत्तरमाह-नो आगमतो भावस्कन्ध एवं विज्ञेयः-एतेषांप्रस्तुतानामेव सामायिकादीनां षणाम् अध्ययनानां समुदयसमितिसमागमेन आश्रित करके आगम भावस्कंध का स्वरूप है। इसकी व्याख्या आगमभावावश्यक प्रतिपादक सूत्र की व्याख्या जैसी जाननी चाहिये । ॥सत्र ५५॥ ... अब सत्रकार नोआगम को आश्रित करके भावस्कंध का स्वरूप कहते हैं-- .“से किं तं नोआगमओ इत्यादि । ॥सूत्र ५७॥ शब्दार्थ--(से किं तं नोआंगमओ भावबंधे) हे भदन्त । नोआगम से भावस्कंध क्या है। (नो आगमओ भावख धे) नो आगम से भावस्कंध ऐसा है-(एएसिं चेव सामाइयमाइयाणं छण्डं अज्झयणाणं समुदयसमिई समागमेणं સ્વરૂપ છે. આ સત્રની વ્યાખ્યા આગમભાવાવસ્થાનું પ્રતિપાદન કરનારા સૂત્રની વ્યાખ્યા પ્રમાણે જ સમજવી. સૂ૦ પદા હવે સૂત્રકાર ને આગમ ભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે “से कि त नोआगमओ भावखंधे" त्या शम्दार्थ--(से कि त नोआगमओ भावन घे?) शिष्य गु३ने मेवो प्रश्न પૂછે છે કે હે ગુરુ મહારાજ ! આગમને આશ્રિત કરીને જે ભાવકન્ય કહ્યું છે " તે આગમભાવસ્કલ્પનું સ્વરૂપ કેવું છે? उत्तर-(नोआगमआ भावन धे) नामागममा१९४-५ १३५ मा २ छ. (एएसिं चेव सामाइयमाझ्याणं छण्ह अज्झयणाणं समुदयसमिई समागमेणं अवस्सयसुयखंधे भावनध त्ति लब्भइ) ५२२५२ प्रस्तुत थये। साभा For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy