Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
अनुयोगदारले वलोकितमहितपूजितैः-ौले क्येन-त्रिलोकीस्थितेन भानपतिथ्यतरनर विद्याधर
वैमानिकादिसमूहेन सन्ने 'पहिय' इति देशी शब्दः अवलोकितार्थ पाचक स्ततः-अवलोकिता:-अमन्दानन्दापरि लु लोचनेनिरीक्षिताः महि। यथावस्थिताऽसदृशगुणोत्कीर्तनलक्षणेन भाषम्त पेन अमिष्टुताः पूजिता:पन्दनादिलक्षणया कायिकक्रियया सत्कृतास्तैः. तथा अप्रतिहतवरज्ञानदर्शनधरः अप्रतिहते-समस्तावरणक्षयसम्भूतत्वाद् मूर्तामूर्तेषु सम तवस्तुषु कटकुडयादिमिरस्खलिते अविसंवादके वा अतएव क्षायिकत्वाद्वा वरे श्रेष्ठे ये ज्ञानदर्शने केवल ज्ञानकेवलदर्शनरूपे, तयोधरा:-धारका ये ते तथा तैः, एवंभूतैरई निर्भगवद्भिः, यदिदं द्वादशाङ्गतरूपस्य परमपुरुषस्याङ्गानीव अङ्गानि, द्वादशअङ्गानि-आचारादीनि यत तद् द्वादशाङ्गगणिपिटकम् गणोऽस्यास्तीति गणी आचार्य स्तम्य पिटकमिघ-सर्वस्वाधारमञ्जूषेव प्रणीत अरूपित, तद् लोकोत्तरिक लोकोत्तर:स्वभाववाले (तिलुक्कवहियमहियपूइएहिं) . तीन लोकवर्ती भवनपति, ध्वन्तर, नर, किन्नर, विद्याधर ज्योतिषिक वैमानिक आदि के समूह से अवलोकित अमन्द आनन्द के अश्रुओं से परिष्लुत लोचनों द्वारा निरीक्षित-हुए, महित-यथावस्थित गुणों के कीर्तनरूप भावस्तवसे संस्तुत हुए, पूजित-वन्दनादिरूप कायिक क्रिया से सत्कृत हुए (अप्पडिहयवरनाणदंसणधरेहिं) तथा अप्रतिहत समस्त आवरण के क्षय से उत्पन्न होने के कारण मूर्त और अमूर्त सालवस्तुओं में कटकुडय (कटचटाई कुडय-भित्ति) आदि से भी अस्स्वलित अथवा अविसंवादी ऐसे श्रेष्ठ के लज्ञान और केवलदर्शन के धारक (अरिहंतेहिं भगवंतेहिं) अर्हन्त भगवन्तों द्वारा (दुवालसंग) आचारंगादि द्वादश अंगवाला (जं इम) जो यह
तन न पाना स्वलापपणा, (तिलुक्कवहियमहियपूइएहिं) त्र पती ભવનપતિ, વન્તર, નર, કિન્નર, વિદ્યાધર, તિષિક, વૈમાનિક આદિના સમૂહથી અવલંકિત, અમંદ આનંદા શુઓથી પરિસ્તુત લેચ દ્વારા નિરીક્ષિત થતી મહિત– યથાવસ્થિત ગુણેના કીર્તનરૂપ ભાવસ્તવનથી સંતુતિ (સ્તવિત) uni, yondi-
q l६३५ यि लिया43 सारित यतi, (अप्पडियवरनाणदंसण ) તથા અપ્રતિહત સમસ્ત આવરણના ક્ષયથી ઉત્પન્ન થયેલું હોવાને કારણે મૂર્વ અને અમૂર્ત સકળ વસ્તુઓ કટકુડય (કટ એટલે ચટ્ટાઇ અને કુડય એટલે
ત) આદિથી પણ અખલિત અથવા અવિસંવાદી એવા શ્રેષ્ઠ કેવળજ્ઞાન અને BANनना था२४ (अरिहंतेहिं भगवंतेहिं) मत मत २ (दुबालसंग) माया माहि मा२ वाणु (ज इय) २ २ (गणिपिडगं पणीय) ग५ि८४ પિત થયું છે, તે લોકેત્તર તીર્થંકરે દ્વારા પ્રણીત હેવાને કારણે લકત્તરિક
For Private and Personal Use Only