Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगदारो साध्यादि प्यभेदोपचाराद् भावश्रुत भवितुमर्ह ति । इह तु चारित्रसमन्वितो द्वादशाङ्गोपयोगो नोआगमतो भावनुतमित्याशयेन द्वादशाङ्गो गणिपिटकमित्युक्तम् । अन्यथा शब्दात्मकस्य द्वादशाङ्गस्योपयोगरूपत्वाभावाद् भावश्रुतत्वं नोपपद्यते । प्रकृतमुपसंहरन्नाह-'से तं' इति । तदेतद् लोकोत्तरिकं नो आगमको भा श्रुतम् । सर्व नो आगमता भावश्रुतं निरूपितमिति सचयितुमाह- से तं' इति । देतानी आगमतो भावश्रुतम् । इत्थं सभेदं भावभुत प्ररूपितमिति सूचयितुमाह- ‘से तं भावसुयं' इति । तदेतद् भावश्रुतम् इति । सू० ४३॥
इत्थं भावभुतस्वरूपमुक्त्वा सम्प्रति तत्पर्यायानाह
मूलम्-तस्स गं इमे एगट्रिया गाणाघोसा जाणावंजणा नामधेजा भवंति, तं जहा
सुयसुत्तगंथसिद्धं,-तसासणे आणावयग उवएसे।
पन्नत्रण आगमे वि य, एगट्ठा पजवा सुत्ते ॥ से तं सुयं ॥स० ४४॥ युक्त हुआ साधु आदि भी अभेदोपचार से भाश्रुत हो सकता है, परन्तु यहाँ जो द्वादशाङ्गगणिपिटकको नोआगम से भा श्रुत कहा है वह द्वादशांग के चारित्रमुणसमन्वित उपयोग को लेकर ही कहा है ऐसा जानना चाहिये। क्योंकि शब्दात्मक जो द्वादशांग है वह उपयोगरूप नहीं होता है । अत: उसमें उपयोगरूपता का अभाव होने के कारण भानश्रुतता नहीं रनती है। (से तं नोआगमओ भावसुयं) इस तरह नोआगम को आश्रित करके यह लोकोत्तरिक भाषश्रुत का स्वरूप है । (से तं भावसुय) इस प्रकार से सूत्रकारने सभेद भावश्रुत की प्ररूपणा यहाँ तक की है। सूत्र ४३॥ યોગ અને ચારિત્રગુણથી ચુકત થયેલા સાધુ આદિ પણ અભેદપચારથી ભાવત હે ઈ શકે છે, પરન્તુ અહીં જે દ્વાદશાંગરૂપ ગણિપિટકને આગમની અપેક્ષાએ ભાવશ્રત કહ્યું છે તે દ્વાદશાંગના ચારિત્રગુણ સમન્વત ઉપગની અપેક્ષાએ જ કહેવામાં આવ્યું છે, એમ સમજવું જોઈએ, કારણ કે શબ્દાત્મક જે દ્વાદશાંગ છે તે ઉપગ રૂપ હેતું નથી. તેથી તેમાં ઉપયોગ રૂપતાને અભાવ હેવાને કારણે सावdat संभवी शती नथी. (से तं नाआगमओ भावसुयं) मा प्ररनु સામને આશ્રિત કરીને લકત્તરિક ભાવત નામના આગમ ભાવશ્રતના બીજા सहनु -१३५ सभा (से तं भावसुयं) मा प्रारे सूत्रधारे मापश्रुतना बहानी અહીં સુધીમાં પ્રરૂપણા કરી છે. આ રીતે ભાવકૃતનું વર્ણન અહીં સમાપ્ત થાય છે. સૂ૦૪વા
-
-
For Private and Personal Use Only