Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे दीनामुपलेपनादीनि द्रव्यावश्यमानि कुर्वन्ति, तैः कृतमुपलेपनादिकं कुप्रावचनिकं द्रव्शवश्यकमिति । अत्रापि अप्राधान्याद् द्रव्यम्, अप्राधान्यं चोपलेपनादौ मोक्षकारणभावावश्यकापेक्षया बोध्यम,
मोक्षकारणं तु भाववि यक मेव न तु द्रव्यावश्यकम्,
अतोऽ थोपलेपनादि द्रव्यावश्य: स्यामाधान्यं भवतीति ।
सर्वथा-आगमत्वाभावात् नोआगमत्वं च ज्ञेयम् । तदेतत्कुप्रावचनिकं द्रव्यावश्यकं वर्णितमिति ॥सू० २१॥
ज्ञायकशरीर-भव्यशरीर व्यतिरिक्तं द्रव्यावश्यकीय लोकोत्तरिकरूपं तृतीयभेदमाह--
मूलम्-से किं तं लोगुत्तरिय दव्वोवस्सयं ? लोयुत्तरियं दव्वावस्सयं जे इमे समणगुणमुक्कजोगी छकायनिरणुकंपा हय इव उद्दामा, गया इव निरंकुसा, घटा मटा तुप्पोट्टा पंडुरपडपाउरगा जिणाणां मणाणाए सछंद विहरिऊणं ऊभओ कालं आवस्सयस्स उवटुति । से तं लोगुत्तरियं दवावस्स । से त जाणयसरीरभवियसरीरवइरितं दवावस्सयं । से तं नोआगमओ दव्वावस्मयं ॥सू० २२॥ हो जाने पर इन्द्रादिकों की प्रतिमाओं का उपलेपन आदि आवश्यक कृत्य करते हैं वे सब कृत्य कुप्रावचनिक द्रव्यावश्यक हैं। इन उपलेपनादि क्रियाओं में मोक्ष के कारणभूत भावावश्यक की अपेक्षा अप्रधानता होने से द्रव्यत्व जानना चाहिये और सर्वथा आगम के अभाव को अपेक्षा नोआगमता जाननी चाहिये । इस प्रकार कुप्रावच निक द्रव्यावश्यक का यह स्वरूपवर्णित किया है। भावार्थ स्पष्ट है-सूत्र २१॥
- अब सूत्रकार तद्वयतिरिक्त द्रव्यावश्यक का तीसरा भेद जो लोकोत्तरिक द्रव्यावश्यक है-उसका कथन करते हैंઆવશ્યક કૃત્ય કરે છે. તે બધાં કૃત્યને કુમાવચનિક દ્રવ્યાવશ્યક કહેવામાં આવે છે. તે ઉપલેપન આદિ ક્રિયાઓમાં મોક્ષના કારણભૂત ભાવાવશ્યકની અપેક્ષાએ અપ્રધાનતા હોવાથી દ્રવ્યત્વને સદુભાવ સમજેવો જોઈએ. અને આગમના સર્વથા અભાવની અપેક્ષાએ અને આગમતા” સમજવી જોઈએ. આ પ્રકારે કુકાવચનિક વ્યાવશ્યકનું આ સ્વરૂપ અહીં પ્રતિપાદિત કરવામાં આવ્યું છે. ભાવાર્થ સ્પષ્ટ છે. સૂ.૨૧
તયતિરિકત દ્રવ્યાવશ્યકના લેકેતરિક દ્રવ્યાવશ્યક નામના ત્રીજા ભેદનું સ્વ३५. वे सूत्रा२ ४८ छ- "से किं तं लोगुत्तरियं" त्याह
-
For Private and Personal Use Only