Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१८४
अनुयोगदारसत्रे छाया-थ किं तत् स्थापनाश्रुतम् ? स्थापनाश्रुतं यत्खलु काष्ठकर्मणि घा यावत् स्थापना स्थाप्यते, तदेतत् स्थापनाश्रुतम् । नामस्थापनयोः काप्रति विशेषः १ नाम यावत्कथिकम. स्थापना इल्वरिका वा भवेत् , यावत्कथिका वा ॥१०३१
टोका-से कि तं ठपणासु ' इत्यादि-व्याख्या प्राग्वत् ॥ सू०३२॥ दृष्यश्रत निरूपयितुमाह--
मूलम्-से कि तं दव्वसुयं ? दव्वसुयं दुविहं पण्णत्तं, तं जहा -आगमओ य नो आगमओ य ॥सू० ३३॥
छाया--अथ किं तद् द्रव्यश्रुतम १ द्रव्यश्रतं द्विविधं प्रज्ञप्तम्, तद्यथाआगमतश्च नो आगमतश्च ॥ सू० ३३॥
स्थापना श्रुत का स्वरूप क्या है इस बातका सूत्रधार निरूपण करते हैं"से कि तं" इत्यादि ।। मूत्र ३२ ॥
शब्दार्थ:-से( क तं )हे भदन्त ! स्थापना श्रुत का क्या स्वरूप हैं ? उत्तरः-(ठवणासुय) स्थापनाश्रत का स्वरूप इस प्रकार से है (जण्णं) जो (कट्टकम्मे वा जाव ठरणाठविजइ) काष्ठ आदि में " यह त है" इस प्रकार की जो कल्पना या आरोप किया जाता है (से तं ठवणासुयं) वह स्थापना श्रुत है। गाम ठवणाणं को पइविसेसो) नाम और स्थापना में क्या अन्तर है ? . ___ उत्तरः-(नाम आवकहियं या ठवणा इत्तरिया वा होज्जा) नाम यावत्कथिक होता है और स्थापना यावत्कथिक/और इत्वरिक दोनों प्रकार की होती है। इसकी व्याख्या बारहवें मत्र की तरह जाननी चाहिये । ॥ सूत्र ३२ ॥
હવે સત્રકાર સ્થાપના શ્રતના સ્વરૂપનું નિરૂપણ કરે છે - "से किंत ठपणासुयं?" त्याहि
शाय-(से किं तं) त्या-शिष्य शुरुने मेवे। प्रश्न पूछे छे । समपन्! स्थापनातनु २१३५ छ ? (कटकम्मे वा जाव ठवणा उविज्जइ) 03 આદિમા “આ શ્રવ છે” આ પ્રકારની જે કલ્પના અથવા આરોપ કરવામાં આવે छ (से तं ठवणासुयं तेने स्थापनावत' ४७ छ (णाम ठवणाणं को पइविसेसा) હે ભગવન્! નામ અને સ્થાપના વચ્ચે તફાવત છે?
उत्तर-(नाम आवक हियं ठवणा इत्तरिया वा होज्जा) नाम याथि હોય છે. અને સ્થાપના યાવસ્કથિક અને ઈરિક, આ બંને પ્રકારની હોય છે. આ સત્રનું વિશેષ વિવેચન તથા આ સૂત્રને ભાયાથે બારમાં સૂત્રમાં (સ્થાપના આવશ્યક સૂત્રમાં) કહ્યા અનુસાર સમજે. | સુર ૩૨ છે
For Private and Personal Use Only