Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारमत्रे त्यर्थः, अवश्यकर्त्तव्यकम अवश्यं करणीयं भवति, तस्मात् अस्य आवश्यकं नाम भवति । तदेतदावश्यकम्-'आवस्सथं निक्खिविस्सामि' इति यत्प्रतिज्ञातं तदेवं नामादिभेदैरावश्यक निक्षिप्य वर्णितम् । इस्थमनुयोगद्वारसूत्रे आवश्यकाधिकारः संपूर्ण ॥ सू० २९ ॥
'सुयं निक्विविस्सामि' इति प्रतिज्ञानुसारेण श्रताधिकारइ प्रारभ्यते-तत्र प्रथमं श्रुतस्वरूपं निरूपयितुमाह
मूलम्-से किं तं सुयं ? सुयं चउव्यिहं पण्णत्तं, तं जहा-नामसुयं, ठवणासुयं, दव्वसुय, भावसुयं ॥सू० ३०॥
छाया--अथ किं तत् श्रुमम् ? शृंत चतुर्विधं प्रज्ञप्तम, तद्यथा- नामश्रुतम्, स्थापनाश्रुतम्, द्रव्यश्रुत, भावश्रुतम् ॥ सू० ३०॥
टीका--'से कि त सुर्य' इत्यादि-व्याख्या निगदसिद्धा ॥सू० ३०॥ नामआवश्यक है । (से तं आवम्सय) "आवस्सयं निक्खिविस्सामि" इसप्रकार की जो सूत्रकार ने पहिले कहा है उसी के अनुसार नाम, स्थापना आदि भेदों द्वारा आवश्यका न्यास करके वर्णन किया हैं । इस प्रकार से अनुयोगद्वार सूत्र में आय का धिकार समाप्त हुआ। सूत्र० २९ ॥
अब सूत्रकार " सुयं निक्खिविस्समि'' इस कथन के अनुसार श्रुताधिकार प्रारंभ करते हैं-इसके पहिले वे श्रुत के स्वरूपको निरूपण करने के लिये “से किं तं सुय, इत्यादि। सूत्र कहते है
"से किं तं सुयं ?' इत्यादि । ॥ सूत्र ३० ॥ शब्दार्थः-(से) शिष्य पूछता है कि हे भदन्त ! श्रुतका क्या स्वरूप है?
उत्तर-(सुयं चउविहं पण्णत्तं) श्रुत चार प्रकारका कहा गया है ४२९णीय डाय छ, (तम्हा)ते ४२ (आवरसय नाम) तेनु नाम मावश्य छे. (से तं "आवस्सयं 'आवस्सयं निविखवि सामि' मा प्रारे सूत्रारे पडेसांघुछ ते અનુસાર નામ ઉથાપના આદિ ભેદે દ્વારા આવશ્યકને ન્યાસ (વિભાગ) કરીને વણ ન કર્યું છે આ પ્રકારે અનુગદ્વાર સૂત્રને આવશ્યક અધિકાર અહીં સમાપ્ત થાય છે. જે ૨૯ છે
हवे सूत्रा२ "सुयं निक्विविस्सामि" l ४थन अनुसार श्रुताधिरना પ્રારંભ કરે છે સૌથી પહેલાં તેઓ શ્રતના સ્વરૂપનું નિરૂપણ કરવા નિમિત્તે “ किं तं सुयं" त्या सूत्र ४ छ– “से किं तं सुथं?" त्या - - शार्थ-(से किं तं सुयं ?) शिष्य गुरुने यो प्रश्न पूछे छ है '3 Herd! इतनु २१३५ 3 छ?
For Private and Personal Use Only