Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
अनुयोगद्वारसूत्रे टीका-'तस्स गं' इत्यादि
तस्य आवश्यकस्य खलु इमानि वक्ष्यमाणानि नानाघोषाणि-नाना=अनेक विधाः भिन्ना भिन्ना इति यावत्, घोषाः-उदात्तादिस्वराः येषां तानि तथाभिन्नाभिन्नोदात्तादिस्वरयुक्तानि, तथा-नानाव्यञ्जनानि-नाना अनेकविधानि व्यञ्जनानिककारादीनि येषां तानि तथा-कारादिभिन्नभिन्नव्यञ्जनसहितानि एकाथिकानि-परमार्थत एकार्थविषयाणि नामधेयाणि-नामानि-पर्यायाः भवन्ति । तद्यथा-आवश्यकम् १ अवश्यकरणीयम२ ध्रुवनिग्रहो३ विशाधिश्व४ अध्ययनषकवर्गों५ न्यायः६ आराधना७ मार्गः८ । इति । अयमर्थः-आवश्यकम्, अस्य शब्दार्थ:'से किं तं आवस्सयं' इत्यत्र प्राग् वर्णितः ॥१॥ अवश्यकरणीयम-मोक्षार्थिमिनियमेनानुष्ठेयत्वात्-अवश्य करणीयम् ॥२॥ ध्रुवनिग्रहः-अनादित्वात् चिदपर्यवलितत्वाद् ध्रुवं-कर्म तत्फलभूतः संसारो वा, तस्य निग्रहः-निग्रहहेतुत्वात निग्रहः, ध्रुवनिग्रहः-चतुर्गतिकसंसारनिवारकः ॥३॥ विशोधिः-विशोधनं विशोधिस्तद्हेतुत्वाद् आवश्यकं विशोधिः तस्य कर्ममलापहारकत्वात् ॥४॥अध्ययनषकवर्गः-अध्ययनापर्कम् अध्ययनषट्कम् तद्रूपा वर्गः अध्ययनषट्कर्वगः-सामायिकादिषडध्ययनसमूहरूपः ॥५॥ न्याय अभीष्टार्थसिद्धेः सम्पगुपायत्वाद् न्यायः यद्वानिग्रह-अनादि होने के एवं नाना जीवों की अपेक्षा पर्यवसानसे रहित होने के कारण ध्रुवनामकर्म या कर्म के फलभूत संसार है। इस कर्मका या उसके फलभूत संसारका निग्रह इससे होता है, इसलिये इसका नाम ध्रुवनिग्रह है। विशोधि- कर्मरूप मल की अपइति (निवृत्ति) इससे होती है- इसलिये इसका माम विशोधि है। यह सामायिक आदि छह अध्ययन समूह रूप है-इसलिये इसका नाम अध्ययनषट्क दर्ग है। अभीष्ट अर्थ की सिद्धिका यह सबसे भला उपाय हैं इसलिये इसका नाम न्याय है-अथवा जीव और कर्म के अनादिका| (૩)મવનિગ્રહ-કર્મ અથવા કમના ફલસ્વરૂપ સંસારનું નામ ધ્રુવ છે, કારણ કે કર્મ અને સંસાર, આ બને અનાદિ અને વિવિધ જીની અપેક્ષાએ પર્યવસાનથી રહિત (અનંત) છે. એવા અનાદિ અનંત કર્મને અથવા કર્મના ફલસૂત સંસારને નિગ્રહ આ આવશ્યક ક્રિયાઓ વડે થાય છે, તેથી તેનું ત્રીજુ નામ 'ध्रुपनि छ.
() વિધિ–તેના દ્વારા કર્મરૂપી મળની નિવૃત્તિ અથવા વિશુદ્ધિ થાય છે, तथी त याथु नाम "विशाधि" छे.
(૫) “અધ્યયનષક વર્ગ-તે સામાયિક આદિ ૬ અધ્યયનના સમૂહપ હેવાથી તેવું પાંચમું નામ “અધ્યયનષક વર્ગ છે.
(૬) “ન્યાય—અભીષ્ટ અર્થની સિદ્ધિના સૌથી સારો ઉપાય રૂપ હોવાને કારણે
For Private and Personal Use Only