Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका दीका सूत्र ३१ जामश्रुतनिरूपणम्
तत्र नाम। निरूपयति -
मूलम-से किं तं नामसुय ? नामसुयं जस्स णं जीवस्स वा जाव सुएत्ति नाम कज्जइ, ॥सू०३१॥
___ छाया-प्रथ किं तद् नामश्रुतम् ? नामश्रुत यस्य खलु जीवस्य वा यावत् श्रुतेति नाम क्रियते, तदेतत् नामश्रतम् ॥सू० ३१॥
टीका-से कि ' इत्यादि । व्याख्या निगदसिद्धा ॥ मु० ३१॥ अथ स्थापनाश्रुतं निरूपयति
मूलम्-से कि तं ठवणासुयं ? ठवणासुयं जपणं कटकम्मे वा जाव ठवणा ठविज्जइ, से तं ठवणासु । नामठवणाणं को पइविसेसो? नाम आवकहियं,ठवणा इत्तरिय होजा आवकहिया वा ।सू०३२॥ (तं जहा) उसके वे चार प्रकार ये हैं-(नामसुयं ठवणासुयं-दव्वसुयं भावसुयं) नामश्रुत, स्थापनाश्रुत, द्रव्य त और भाव त ।॥ मूत्र ३० ॥
नाम श्रनका क्या स्वरूप है इस बातको सूत्रकार प्रकट करते हैं'से कि तं नान सुय' इत्यादि । ॥ सूत्र ३१ ॥
शब्दार्थ:- हे अदंत ! नाम त का क्या स्वरूप है ? उत्तर-(नामसुय) नाम श्रुतका स्वरूप इस प्रकार से है (जस्स णं जीवस्स वा अजीवस्स वा जाव सुएत्ति नाम कज्जइ) जिस किसी जीव अथवा अजाव आदि का त ऐसा जो नाम रख लिया जाता है। इसकी व्यारा न मापक की तरह जाननी चाहिये ।। सूत्र ३१॥
उत्तर-(सुयं चउबिहं पण्णतं) श्रुत या२ ५२नु ज्यु छ (तंजहा) ते यार ५४२॥ नाथे प्रमाणे छ-(नाम सुयं, ठवणासुर्य, दब्बसुयं, भावसुयं, (१) नाम श्रुत (२) २थापनाश्रुत, (3) द्रव्यश्रुत, अने (४) भापत. ॥ सू० ३० ॥
હવે સૂત્રકાર મિશ્રતના સ્વરૂપનું નિરૂપણ કરે છે
"से किं तं नामसुय?" त्याह
શબ્દાર્થ-શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે હે ભગવન ! નામકૃતનું કેવું २१३५ छ ?
उत्तर-(नामसुय)नामश्रुतनु २१३५ । प्रानु छ-(जस्स णं जीवस्स वा अजीवस्स वा जाव सुरा ति नाम कज्जा) २ ४१२१८ २००१ माहनु “ ત” એવું જે નામ રાખવામાં આવે છે તેને નામ તે કહે છે. આ નામથતની વ્યાખ્યા મ આવશ્યકની વ્યાખ્યા અનુસાર જ સમજી લેવી. | સૂ૦ ૩૧ છે
For Private and Personal Use Only