Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
अनुयोगद्वारसत्रे टीका- से किं तं नाओगमओभावसुर्य' इत्यादि। , व्याख्या निगदसिद्धा मु० ४१
त्राद्यभेदं निरूपयति-- . । मूलम्--से कि त लोइय नोआगमओ भावसुयं ? लोइयं नोआगमओभावसुयं ज इमं अण्णाणिएहि मिच्छादिट्रिएहि सच्छंद बुद्धिमइविगप्पियं, तं जहा-भारहं रामायणं भीमासुरुक कोडिलयं घोडयमुहं सगडभदियाओ कप्पासिय गागसुहयं कणगसत्तरी वेसियं वइसेसिय बुद्धसासणं काविलं लोगायइय सट्रिततं माहरं पुराणं वागरणं नाडंगाई, अहवा बावत्तरिकलाओ चत्तारि वेया सगोवंगा। से त लोइयं नो आगमओ भावसुयं ॥ सू० ४२॥ ....छाया-अथ किं तद् लौकिकं नाआगमता भावः तम् ? लौकिक नोआगमता भावतं यदिदमज्ञानिकैः मिथ्यादृष्टकैः स्वच्छन्दबुद्धिमतिविकल्पितम् तद्यथा-भारत, रामायणं, भीमासुरोक्तं, कोटिल्यकम् , घोटकमुखम् शकटभ'द्रका कार्यासिकम्, नागलक्ष्मम, कनकसप्ततिः, वैशेशिकम, बुद्धशासना, कपिलं, लोकायतिय म, षष्ठितन्त्रम्, माठरं पुराणं व्याकर नाटकानि । अथवा द्वासप्ततिबलाः, चत्वारो वेदाः साङ्गोपाङ्गाः । तदेतद् लौकिकं नोआगमतो भावश्रुतम् ॥१०४२।। भावश्रुत दो प्रकार का कहा गया है । (तंजहा) वे पकार ये हैं (लोइयं लोगुत्तरियं) १ एक लौकिक दूसरा लोकोत्तरिक । इस सत्र की व्याख्या पहिले कही गई व्याख्या के अनुसार जाननी चाहिये । ॥ सू ४१ ।। अब सूत्रकार नोआगम को आश्रित करके लौकिक भावत का कथन करते हैं
“से किं त' इत्यादि । सूत्र ४२ ॥ शब्दार्थ:-(से) हे भदन्त ! (नोआगमओ) नाआगम को आश्नित करके (तं)
उत्तर-(नाआगमआ भावमुयं दुविह पण्णत्तं) मनी अपेक्षाये लावश्रुतना मे ५४.२ ४ छ (तजहा), ते ४२। नीय प्रमाणे छ-(लेाइयं, लोगुत्तरिय) (१) alls मने (२) दत्त(२४ मा सूत्रनी व्याच्या पडद याद. શ્યક સૂત્રમાં કહ્યા અનુસાર સમજવી. છે સૂ. ૪૧ છે
હવે સૂત્રકાર આગમ લૌકિક ભાવBતના સ્વરૂપનું નિરૂપણ કરે છે___"से कि त" त्या:
शहाथ-(से) [शष्य शुरुन येवो प्रश्न पूछ छ है सपन! (नोभाग
For Private and Personal Use Only