Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिकाटीका.४२ लौकिकं नोआगमतो भावभूतनिरूपणम्... २०३
टीका-शिष्यःपृच्छति-से कि तं लाइयं नाआगमओ भावसुयं' इति । अथ किं तद् लौकिकं नोआगमता भावश्रुतम् ? इति प्रश्नः । उत्तरमाह-'लाइय नो आगमओ भावसुयं' इत्यादि । लौकिक नोगमतो भावश्श्रुतम्, यदिदं-वक्ष्यमाण भारतादिकम्, अज्ञानिकैः अल्पज्ञानिभिः-अत्राल्पार्थको नञ् शब्द:, सम्यग्दृष्टयोऽप्यज्ञानिका भयन्ति इत्यत आह-'मिच्छादिट्ठीहिं' इति । मिथ्या दृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितम्-स्वच्छन्देन सर्वज्ञोक्ताथविरुद्धन स्वाभिप्रायेण बुद्धिमतिभ्यां बुद्धिः ईहावग्रहरूषा, मतिः अवायधाग्णारूपा, ताभ्यो विकल्पितम्-सर्वज्ञोक्तार्थान नुसारिबुद्धिमतिभ्यां विरचितमित्यर्थः । तद् लौकिकं नोआगमतो भावत्रुतं विज्ञेयम् । तदेव नामतो निर्दिति 'तं जहा' इत्यादिनातद्यथा-भारत, रामायणं, भीमासुरोक्तं-भीमासुरेण रचितं शास्त्रम्, कौटिल्यकम् पूर्वप्रक्रान्न (लाइयं भावसुर्य) लौकिक भावश्रुत (किं) क्या है ?
उत्तर:-(नाआगमओ) नोआगम को आश्रित करके (लाइयं भावसुर्य) लौकिक भावश्रुत इस प्रकार से है-(ज हमें अण्णाणिएहिं मिच्छादिट्टिएहिं सच्छंदबुद्धिमइविगप्पियं) जो यह अज्ञानी मिथ्यादृष्टियों द्वाग अपनी स्वच्छंद बुद्धि और मति से रचा गया है। वह लौकिकमावश्रुत है एसा जानना चाहिये । ईहा और अवग्रहरूंप विचारधारा का नाम बुद्धि है। तथा अवाय और धारणरूप विचारधारा का नाम मति है। सर्वज्ञ उक्त अर्थ से विरुद्ध अभिप्रायवाली बुद्धि और मति से जिन शास्त्रोंका ग्रथन किया गया है वे सब लौकिक भावथत है । (तंजहा) जैसे-(भारह रामायणं भीमासुरुकं मआ) नासामने माश्रित ४शन (त) पूर्व प्रस्तुत विषय३५ (लोइयं भावसुयं?) ans श्रुतनु (कि) १३५ छ? .
उत्तर-(नाआगमआ) नामाभने माश्रित ४ीन (लाइथं भावसुय) els ભાવતશ્રનું આ પ્રકારનું સ્વરૂપ કહ્યું છે.
(जं इमं अण्णाणिएहि मिच्छादिट्टिएहिं सच्छदबुद्धिमइ विगप्पियं) मज्ञानी મિથ્યાષ્ટિએ વડે પિતાની સ્વછંદ બુદ્ધિ અને મતિથી રચેલા શ્રતને અલૌકિક ભાવબત” કહે છે ઈહા અને અવગ્રહરૂપ વિચારધારાનું નામ બુદ્ધિ છે, તથા અવાય અને ધારણારૂપ વિચારધારાનું નામ મતિ છે. સર્વજ્ઞ કેવળી ભગવાન દ્વારા કથિત અર્થથી વિરૂદ્ધ અભિપ્રાયવાળી બુદ્ધિ અને મતિથી જે શાસ્ત્રોનું ગ્રથન (રચનારૂપ अयन) रायुडाय छ, ते शास्त्रीने allis मावश्रुत ४३ छे (तंजहा) aai alls ભાવશુતોનાં નામ નીચે પ્રમાણે છે.
(भारह रायायणं, भीमासुरुक्कं काडिल्लयं घोडयमुह) महामारत, रामाયણ ભીમાસુર રચિત શાસ્ત્ર, કૌટિલ્ય (ચાણકય) રચિત અર્થશાસ્ત્ર, ઘેટકમુખ
For Private and Personal Use Only