Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९.
अनुयोगद्वारसूत्रे
टीका--'से किं तं भविय सरीरदच्वसुय" इत्यादि । व्याख्या पूर्ववत् । ०३७ अथ - ज्ञापकशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमाह-
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - से किं तं जाणय सरीरभवियसरीरवइरितं दव्वसुयं ? जाणयसरीरभवियसरीरखइरितं दव्वज्यं पत्तय पोत्थयलिहिय ।.. अहवा जाणयसरीरभवियसरीरखइरित्तं दव्वसुयं पंचविहं पण्णत्तं तं जहा- अंडय १ बोंडय २ कीडय ३ बोलव ४ वागयं ५ । (तत्थ ) अंडय हंसगभादि बोंडय कप्पासमाइ । कीडय पंचविह पण्णत, तजहा - पट्टे मलए असुए चीणंसुए, किमिरागे । वालय पंचविह पण्णत्तं तं जहाँ - उणिए, उट्टिए, मियलोमिए, कोतवे, किटिसे । वागयं समाइ । से तं जाणयसरीर भविय सरीरवइरित्तं दज्वसु । से तं नो आगमओ दव्वण्यं । से तं दव्वसुयं ॥ सू० ३८ ॥ छाया - अथ किं तद् ज्ञा. कशरीर भव्यशरीरव्यतिरिक्तं द्रव्यभुतम् ? ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्य श्रुतं पत्रकपुस्तक लिखिनम् ।
"
यहाँ तक जानना चाहिये । इसकी व्याख्या १४ वें सूत्र के अनुसार ही जाननी चाहिये । ॥ मूत्र ३७ ॥
अब सूत्रकार ज्ञायकशरीरभज्यशरीर इन दोनों से भिन्न जो तद्वयतिरिक्त द्रव्यश्रुत हैं इसका स्वरूप कहते हैं
"से किं तं जाणयसरीरभवियसरीर वहरित दव्वसुयं" इन्यादि ॥ सत्र ३८ ॥ शब्दार्थ : - ( से किं तं जःणयसरीरभवियसरीरखइरिस दव्यसुयं ) शिष्य સુત્રપઠે પર્યન્તનુ ભવ્યશરીર દ્રાવણ્યક' સૂત્રનું સમસ્ત કથન અહીં પણુ ગ્રહણુ કરવુ જોઇએ તેની વ્યાખ્યા પણ ૧૮માં સૂત્રની વ્યાખ્યા પ્રમાણે જ સમજવી. પ્રસૂ૦૩ા જ્ઞાયક શરીર અને ભવ્યશરીર આ ખન્નેથી ભિન્ન એવું જે તદ્રયતિરિકત દ્રવ્યમ્રુત” છે તેના સ્વરૂપનું હવે સૂત્રકાર નિરૂપણ કરે છે
"से किं तं जाणयसरीरभवियसरीवइरित दव्वसुयं" त्याहिशब्दार्थ - (से किं तं जाण सरीरभवियसरी वहरित दव्वसुयं ?) शिष्य
For Private and Personal Use Only