Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क, कृमिरागम, पालासम् । बाल्कले यनतम्। तदेत
वयसरीर वारि
अनुयोगचन्द्रिकाटी १.३८ ज्ञाय . शरीरभव्यशरीरव्यतिरिक्त द्रव्यश्नतनिरूपणम्१९१ - अथवा -ज्ञाक.शरीरभव्यशरीरव्यतिरिक्तद्रव्यसूत्रं पञ्चविधं प्रज्ञप्तम् , तद्यथाअण्डज, बोण्डजं, कीटजं. बालजं, पालालम् । (सत्र) अण्ड हंसग दि. बोण्डज कर्यासादि, कीट पञ्चविध प्रज्ञप्तम्, तद्यथा-पटुं, मलयम्, अंशुकं, चीनाशुर्फ, कृमिरागम, पालजं पञ्चविध प्रज्ञप्तम्-तथथा औणिकम् औष्ट्रिकम्, मृगलो. मित्रम्, कोतवम्, किट्टिसम् । गल्कलं शणादि । तदेन ज्ञायक शरीरभव्यशरीर व्यतिरिक्त द्रव्य नुतम् । तदेतद् नोआगमतो द्रव्यश्रतम्। तदेतत् द्रव्यश्चतम् ॥सू०३८॥
टीका-शिष्यः पृच्छति-से कि त जाणयसरीरभवियसरीर वहरितं दष्वसुयं' इति । अथ किं तद् ज्ञाय शरीरभ यशरीरध्यतिरिक्त द्रध्यश्रुतम् ? इति। उत्तरमाह-'जाणयसरीरभत्यिसरीरवहरित दव्वसुयं इत्यादि हायक शरीरभव्यशरीरव्यतिरिक्त द्रष्यभुतम्, पत्रकपुस्तकलिखितम्-त्रकागिताल'पत्रादीनिच पुस्तकानि-पत्रसवानरूपाणि च तेषु लिखितम् । यहा-पत्तयपोतयलिहिय' इतिपाठम्य 'पत्रकपोतकलिखितम' इतिच्छाया। स्त्र-पोतकानि वस्त्राणि । पत्र देषु पुस्तषेषु सकेषु च लिखितं ज्ञायकशरीर भव्यशरीव्यतिरिक्तद्रव्यवतम्। पूछता है कि हे भदन्त ! ज्ञाय शरीर और भव्यशरीर इन दोनों से भिन्न जो द्रव्यश्रुत है उसका क्या स्वरूप है ?
उत्तर:- पत्तयपोत्थयलिहियं जाणयसरीरभवियसरीरबारित दबसुयं) ताडपत्री और पत्रों के संघातरूप पुस्तकों में लिखा हुआ जो श्रुत हैं वह ज्ञायक शरीर और भव्यशरीव्यसिरिक्त द्रव्पश्रुत हैं ऐसा जानना चाहिये। सूत्रकार (अहवा) अथा-पद से कहते हैं “पत्तयपोतयलिहियं" इस पाठकी संस्कृत छाया पत्रकपोतक लिखित', ऐसी भी होती है इस पक्ष में पोतकसद का अर्थ वस्त्र है, और पत्रक शब्द का अर्थ पुस्तक । इस प्रकार वस्त्रों के ऊपर
और पुस्तकरूप कागजों के ऊपर लिखा गया श्रुत ज्ञायकशरीर और भव्यशरीर અને એ પ્રશ્ન પૂછે છે કે હે ભદન્ત! સાયકશરીર અને ભવ્ય શરીર. આ બનેલી બિન એવું જે દ્રવ્યદ્ભુત છે તેનું કેવું સ્વરૂપ છે?
उत्त:-(पत्तयपोत्थयलिहिय जाणयसरीरभवियसरीरवइरितं दव्वसुयं) લાડપત્રો અને પત્રોના સમૂહરૂપ પુસ્તકમાં લખેલું જે શ્રત છે તેને જ્ઞાયકશરીર અને MAAN२ ०यतिरित द्रव्यश्रुत ४ छ. (अहवा) 0241 “पत्तयपोत्थयलिहिय" આ સૂત્રાશની સંસ્કૃત છાયાની દષ્ટિએ વિચાર કરવામાં આવે તે આ સુત્રપાન. નીચે પ્રમાણે અર્થ થશે ?
પિતક” એટલે વસ, અને “પત્રક એટલે પુસ્તક આ રીતે શબ્દને અર્થ કરતી દ્રવ્યશ્રતને નીચે પ્રમાણે અર્થ પણ થઈ શકે છે વસ્ત્રો ઉપર અને પુસ્તક રૂપ કાગળ પર લખેલા થુનને જ્ઞાયક શરીર અને ભવ્ય શરીરથી ભિન્ન એવું દ્રવ્ય
For Private and Personal Use Only