Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. २८ लोकोत्तरिकभाववशयकनिरूपणम्
लोकोत्तरिकं भावावश्यकमाह____ मूलम्-से किं तं लोगुत्तरियं भावावस्सयं? लोगुत्तरियं भावावस्सयं जपणं इमे समणे वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्रोचउत्ते तदप्पियकरणे त भावणाभाविए अण्णत्थकत्थइमणं अकारेमाणे उभओकालं आवस्स करेंति, तं लोगुत्तरिय भावावस्सयं । से तं नो आगमओ भावावस्सर, से तं भावावस्सय ॥ सू २० ॥
छाया-अथ किं तद् लोकोत्तरिकं भावावश्यकम् ? लोकोत्तरिकं भावावश्यकयत्खलु इमे वणा वा भनण्यो वा श्रावका वा विका या तच्चित्तास्तन्ममसस्तम्लेश्यास्तद्ध्यवसितास्ततीव्राध्यवसानास्तदर्थोपयुक्तास्तदपितकरणास्तद्भानाआगमरूपता नहीं हैं। इस तरह आगम का एकदेश में अस्तित्व लेकर चरकचीरिमदि संबंधी होम आदि क्रियाएं कुप्रावचनिक भावावश्यक हैं ।सू०२७।
अब सूत्रकार लोकोत्तरिक भावावश्यक का कथन करते हैं.. “से कि त लोगुनरियं” इत्यादि । ॥ मू० २८॥ ......
शब्दार्थ-(से) शिष्य पूछना है कि हे भदंत ! लोकाचरिक भावावश्यक का क्या स्वरूप है? ___उत्तर-(लोगुत्तरियं भावायरसयं) लाकोत्तरिक भागवश्यक का म्वरूप इस प्रकार से है-(जगं इमे समणे वा समणी या सावओ वा साविआ वा) जो ये मण मणी, श्रावक अथवा श्राविका जन (तच्चित्ते) आवश्यक में चित्त लगाकर (तम्मणे) मन लगाकर (तल्लेरसे) નથી. આ રીતે આગમના એકદેશતઃ અસ્તિત્વની અપેક્ષાએ ચરક, ચીરિક આદિ દ્વારા કૃત હેમ, હવન, યજ્ઞ આદિ ક્રિયાઓ કુઝાવચનિક ભાવાવશ્યક રૂપ હોય છે. સુરા - હવે સૂત્રકાર લકત્તરિક ભાવાવશ્યક નામના બે આગમ ભાવાવણ્યકના ત્રીજા सेनु नि३५५४२ छ.' से कि तं लोगुत्तरियं" त्याle- .:...:.
શબ્દાર્થ-(P) શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે પૂર્વ પ્રસ્તુત લેશિક ભાવાવસ્થાનું સ્વરૂપ કેવું છે?
उत्तर-(लागुत्तरिय भावावस्सयं) त२ि४ लावा१श्यनु - प्रार સ્વરૂપ હોય છે
" (जण्ण इमे समणे वा समणी वा सावओ वा साविभा वा) मा श्रम, अभी. Kaibal), श्राप ने श्राविमा (तच्चित्ते) मावश्यमायित्त मीनतम्रणे)
For Private and Personal Use Only