Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६४.
अनुयोगद्वारसूत्रे
"
नामावश्यकम् - आवश्यक नामको गोपालदारकादिः, स्थापनावश्यकम् आवश्यकक्रियातः कस्यचित् काष्ठकर्मादिषु चित्रम् शच आवश्यकोषयोगशून्या देहागमक्रियाः । एष्ट विश्वेषु उपयोगाभावेन चरणगुणरहितत्वेन च कर्मनिर्जराजनकत्वाभावदाराध्यत्वेन जिनाज्ञा नान्ति, तस्मादेतत् त्रिविध-मावश्यकं धर्मपदवाच्यं न भवतीति निश्चयः । लेोकेोत्तरिकद्रव्यकं प्रवचनातं सदपि जिनाज्ञाचाद्यैः रूच्छन्द विहारिभिर्मूला नरगुणरहितैः षट्काय नि.नुकम्पैरनुयेागपूर्वकं क्रियमाणं सामायिकादिकम्। तदपि धर्मपदवाच्यं न भवितुमर्हति तत्रापि निर्जराजनकत्वाभावेन विधेयतया दिनाज्ञाश अभावात् ।
उक्तमर्थमुपसंहरन् प्राह - ' से तं आगमओ भावा रस्स' इति । तदेतत् आगमता भावावश्यकं वर्णितम् ॥ मू० २४ ॥
or itaretara द्वितीयभेदमाह -
मूलम् - से किं तं नो आगमओ भावावस्स्यं ? नो आगमओ भावावस्त्रयं तिविहं पण्णत्तं तं जहा - लोइयं, कुप्पात्रयणिय, लोन्तरियं ॥ सू० २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वीकार्य कहा है- नाम स्थापना और द्रव्य आवश्यक को नहीं । क्योंकि आवश्यक नाम के धारी गोपालबालों में आवश्यक की स्थापनावाले किसी श्रावक आदि के आवश्यक क्रिया संपन्न चित्र में तथा आवश्यक क्रिया में उपयोग शून्य बने हुए नोआगम द्रव्यावश्यकरूप देह में एवं आगमोक्त भी लोकोत्तरिक व्यावश्यकरूप सामायिक आदि में उपयोग की शून्यता से और चारित्र गुण की रहितता से कर्म निर्जरा करने की सामर्थ्य नही हैं । अतः ये धर्मपदवाच्च नहीं हुए हैं। और इसी कारण इन्हें उपादेय नहीं वहा गया है | || सूत्र २४॥ છે તે આ પરિણામની અભેદ્ય વિવક્ષાની અપેક્ષાએ કહેવામાં આવે છે. આ આગમ ભાષાવશ્યક જ ધમ પદવાચ્ય હાવાથી જિનેશ્વર ભગવાને તેને ઉપાદેય કહેલ છે
ૐ નામાવશ્યક સ્થાપના આવશ્યક અને દ્રવ્યાવશ્યકને ઉપાદેય કહ્યા નથી. કારણ કે આવશ્યક નામધારી ગોપાલમાળામાં,. આવશ્યકની સ્થાપનાવાળા કોઇ શ્રાવક આદિના આવશ્યક ક્રિયા સંપન્ન ચિત્રમાં, તથા આવશ્યક ક્રિયામાં ઉપયોગ શૂન્ય (અનુપયુકત) ખનેલા આગમ દ્રાશ્યક રૂપ સામાયિક આદિમાં ઉપયેગની શૂન્યતા અને ચારિત્રગુણની રહિતતાને લીધે કર્મીની નિર્જરા કરવાનુ` સમથ્ય હાતુ' નથી. તેથી તેમને ધમ પદ્મવાચ્ય કહી શકાય નહીં, અને એજ કારણે તેમને ઉપાहेग यांशु मली शाय नहीं ।। सू० २४ ॥
For Private and Personal Use Only