Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र इत्यादि । ज्ञायाशी भव्यशरीव्यतिरिक्तं ज्ञायक शी भव्यशीराभ्यां व्यतिरिक्तं =मिन्नं द्रव्यावर, कं त्रिविधं प्राप्तम् । तद्यथा-लौकिकं, कुमार चनिकं च ॥सू०६९।
तत्रज्ञायकशरीरभव्यशरीरव्यतिरिक्तलौकिक द्रव्याश्यकरूपं प्रथमं भेदं निरूपयितुमाह... मूलम्-से किं तं लोइयं दव्वावस्सयं लोइयं दव्वावरसयं जे इमे राईसरतलवर माडंबियकोडुंबियइब्भसेट्टि सेणावइ सत्थवाहप्पभिइओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रक्तासोगप्पगामकिसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उट्रियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते मुहधोयणदंतपक्खालण-तेह-हाणफणिहसिद्धत्थय-हरि आलिय-अदागधृवपुप्फमल्लगंधतंबोलवत्थाइ याई दवावस्सयाई क रेति । तओ पच्छा रायकुलं वा देवकुलं वा आरामं वा उजाणं वा सभं वा पर्व वा गच्छंति से तं लोइयं दव्वावस्तय ॥ सू० २०॥
छाय--अथ किं तद् लौकिकं द्रव्यावर यकम् ? लौकिकं द्रव्यावश्यकं-य वइरित्तं दव्व वरसयं तिविहं पप्णत्तं) ज्ञायव शरीर भव्यशरीर व्यतिरिक्त द्रव्यावश्या तीन प्रकार का वहा है-(तं जहा) वे प्रकार ये हैं-(लोइयं कुप्पावयणियं लोउत्तरिय) लौकिक कुप्रावचनिक और लोकोत्तरिक । ॥ मृ० १९॥ ... अब सूत्रकार तद्रयतिरिक्त लौकिक द्रव्यावश्यरूप प्रथम भेद का १. कथन करते है-से किं त लोइयं दध्वावस्सयं" इत्यादि। ॥ सूत्र २० ॥ - शब्दार्थ-से किं तं शिष्य पूछता है कि है भदंत ! (त लोइयं दमावस्सय
उत्त२-(जाणयसरीरभवियसरीरवइरितं दवावस्सय तिविहं पण्णतं) शाय शरीर सव्यशरीर व्यतित द्र०यापश्यना न २ हा छ. (तंजहा) ते ४॥२॥ नीचे प्रमाणे छ-(लोइयं कुप्पावणियं लोउत्तरिय) (१) alls, (२) शुप्रावयनि मन (3) सत्त२४ ॥ सु. १८॥ . ' હવે સૂત્રકાર તયતિરિકત લૌકિક દ્રવ્યાવશ્યકરૂપ પહેલા ભેદનું સ્વરૂપ સમજાવે છે.
“से कि त लोइयं दव्वावस्सयं" त्यादिशाय--(से) शिष्य २३ने मे प्रश्न छ हे लगवन् ! (तलोइयं
For Private and Personal Use Only